Book Title: Abhidhan Chintamani kosha
Author(s): Hemchandracharya, 
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 794
________________ जागर्ति यस्यैष मनःसरोजे - स एव शब्दार्थविवर्तनेशः । निजप्रयोगार्पितकामचारः परपयोगार्थविशारदश्च ॥ ५५॥ इति पुरुषोत्तमदेवकृतः शब्दभेदप्रकाशः समासः। उदयानन्द बालोपाध्यायस्येदं पुस्तकं परार्थम् । श्रीमत्सुधाकलशमुनिपुङ्गवप्रणीता ॥श्रीएकाक्षरनाममाला॥ श्रीवर्धमानमानम्य सर्वातिशयसुन्दरम् । एकाक्षरनाममालां कीर्तयामि यथाश्रुतम् ॥ १ ॥ अपुंलिङ्गशाधारिण्यः खल्पोऽर्थेऽव्ययः पुनः । विरिञ्चावाश्च पुल्लिा आ वाक्ये स्मरणेऽव्ययः ॥२॥ आ: संतापेऽव्ययः क्रुध्यामव्ययोऽप्यधृतौ स्मृतौ । इ कामे पुंलिङ्गइ चाव्ययः कोपोक्तिखेदयोः ॥३॥ ई: पायामव्ययस्त्वी प्रत्यक्षे दुःखभाक्ने । प्रकोपे संनिधौ चैव पुल्लिा उर्वृषध्वजे ॥ ४॥ रोषोक्तौ ममणेऽप्यर्थेऽव्यय उं त्वव्ययस्तथा । प्रश्ने चाङ्गीकृते रोषे पुंलिङ्ग अस्तु रक्षणे ॥ ५ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 792 793 794 795 796 797 798 799 800