Book Title: Aavashyak Saptati Author(s): Munichandrasuri, Maheshwarcharya, Labhsagar Gani Publisher: Agamoddharak Granthmala View full book textPage 6
________________ विषयानुक्रम विषय पृष्ठ संख्या आवश्यकस्य स्वरूपम् । २ क्षेत्रावश्यकनिरूपणम् । ३ आवश्यककरणस्य स्थानचतुष्कम् । ४ अभिशय्याऽभिनिषीधिकशय्ययोः स्वरूपम् । ५ निजगुरोः स्थापना । ६ देवसिकप्रतिक्रमणस्य समयमर्यादा । ७ चतुर्दश्यामेव पाक्षिकप्रतिक्रमणस्य प्रमाणानि । ८ चतुर्दश्यामेव चतुर्यस्य प्रमाणानि । १ दश चित्तसमाधिस्थानानि । १० चतुर्दश्या सर्वचैत्यसाधुवन्दनम् । ११ पयुषणाविधिः ।। १२ अनागतदिनचतुष्केन कल्पकर्षणम् । १३ पयुषणाष्टमोत्तरपारणदिनम् । १४ कालाकालचारिण्या साध्व्याः स्वरूपम् । १५ आर्यरक्षितसूरेः पूर्व साध्वीनां साध्वी पार्वे आलोचना । १६ आलोचनादानतिधिः । १७ पर्वसू क्रियमाणस्य तपसो गुणाः। २८ आलोचनादाने वर्ण्यतिथयः । १९ अष्टादश गणराजानः । २० अवमरातिथिमासाः । २१ विद्यापरिपाटिदानसमयः २२ आचरणालक्षणम् । २३ जीवत्स्वामिनः पुरः देवीप्रभावतीनाट्यम् । २४ सूत्रे देशसर्वग्रहणोदाहरणं तथा सूचे उत्क्रम-क्रमयुक्त बस्तुकथनो दाहरणम् । २५ उत्सूत्रप्ररूपणाया. संसारहेतुत्वम् । २६ सम्प्रति चतुर्दश्यां चतुर्मासककरणस्य हेतुद्वयम् । २७ भावावश्यकनिरूपणम् । भावश्यकस्य पर्रयाः।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 ... 68