SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रम विषय पृष्ठ संख्या आवश्यकस्य स्वरूपम् । २ क्षेत्रावश्यकनिरूपणम् । ३ आवश्यककरणस्य स्थानचतुष्कम् । ४ अभिशय्याऽभिनिषीधिकशय्ययोः स्वरूपम् । ५ निजगुरोः स्थापना । ६ देवसिकप्रतिक्रमणस्य समयमर्यादा । ७ चतुर्दश्यामेव पाक्षिकप्रतिक्रमणस्य प्रमाणानि । ८ चतुर्दश्यामेव चतुर्यस्य प्रमाणानि । १ दश चित्तसमाधिस्थानानि । १० चतुर्दश्या सर्वचैत्यसाधुवन्दनम् । ११ पयुषणाविधिः ।। १२ अनागतदिनचतुष्केन कल्पकर्षणम् । १३ पयुषणाष्टमोत्तरपारणदिनम् । १४ कालाकालचारिण्या साध्व्याः स्वरूपम् । १५ आर्यरक्षितसूरेः पूर्व साध्वीनां साध्वी पार्वे आलोचना । १६ आलोचनादानतिधिः । १७ पर्वसू क्रियमाणस्य तपसो गुणाः। २८ आलोचनादाने वर्ण्यतिथयः । १९ अष्टादश गणराजानः । २० अवमरातिथिमासाः । २१ विद्यापरिपाटिदानसमयः २२ आचरणालक्षणम् । २३ जीवत्स्वामिनः पुरः देवीप्रभावतीनाट्यम् । २४ सूत्रे देशसर्वग्रहणोदाहरणं तथा सूचे उत्क्रम-क्रमयुक्त बस्तुकथनो दाहरणम् । २५ उत्सूत्रप्ररूपणाया. संसारहेतुत्वम् । २६ सम्प्रति चतुर्दश्यां चतुर्मासककरणस्य हेतुद्वयम् । २७ भावावश्यकनिरूपणम् । भावश्यकस्य पर्रयाः।
SR No.022251
Book TitleAavashyak Saptati
Original Sutra AuthorN/A
AuthorMunichandrasuri, Maheshwarcharya, Labhsagar Gani
PublisherAgamoddharak Granthmala
Publication Year1972
Total Pages68
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy