Book Title: Aatmsiddhi Shastra In Sanskrit Author(s): Bechardas Doshi Publisher: Mansukhlal Mehta Mumbai View full book textPage 8
________________ सद्विचारो भवेद् यत्र तत्राऽऽत्मत्वप्रकाशनम् । तेन मोहं क्षयं नीत्वा प्राप्नुयान्निर्वृतिपदम् ॥ ४१ ॥ संभवेत् सद्विचारो यैः सुज्ञानं मुक्तिवर्त्म च । तानि वक्ष्ये पदानि षट् संवादे गुरु-शिष्ययोः ॥ ४२ जीवोऽस्ति स च नित्योऽस्ति कर्ताऽस्ति निजकर्मणः । भोक्तास्ति च पुनर्मुक्तिर्मुक्त्युपायः सुदर्शनम् ॥ ४३ षट्स्थानीयं समासेन दर्शनानि षडुच्यते । [ षड्दर्शन्यपि उच्यते ] प्रोक्ता सा ज्ञानिभिर्ज्ञातुं परं तत्त्वं धरास्पृशाम् ॥४४ अदृश्यत्वादरूपित्वाज्जीवो नास्त्येव भेदभाक् । अनुभूतेरगम्यत्वान्नृशङ्गत्येव केवलम् ॥ ४५ ॥ [ नृशङ्गत्येव भो गुरो ! ] देह एव वा जीवोsस्ति प्राणरूपोऽथवा स च । इन्द्रियात्मा तथा मन्यो नैवं भिन्नो ह्यलक्षणः ॥ ४६Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22