Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

View full book text
Previous | Next

Page 444
________________ आगम (०२) “सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [६], उद्देशक , नियुक्ति: [१८४-२००], मूलं [गाथा ६६९-७२३] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि: प्रत सूत्रांक ||६६९७२३|| दीप अनुक्रम [७३८७९२] श्रीसूत्रक-10/नुभावा येषु अनु पश्चाद्भावे जेहि अण्णे सत्ता दुःखेहिं ताविता ते पच्छा दुःखमनुभवंतीत्यनुभावः णरकः उक्तः, पठ्यते च-तीत्रा- जातिवादताजचूणि मितावी, तिव्वं अमितावेति जे चिति ततोऽधीको अभितायो जेसु णरएसु ते तियामितावाणरका तीवमित्येकोऽर्थः, सेवितो, निरास:1.४३९॥ जहा सो कुललभोजी णरगं गच्छति जण्णिका ते वराते मारेमाणा, ये चान्ये पापके तणकाष्ठगोमयाश्रिता संस्वेदसिताः महीसिता चेव कृष्णादिपु च कर्मसु वर्तमाना बहून् जीवान घातयन्ति ते च विषयोपभोगदृष्टान्तसामाद्धिसामेव प्रज्ञापयंति ब्रुवन्ति च, II "आततायिनमायातं, अपि वेदान्तगं रणे । अहवा बह्महतो चा, हत्या पापात्प्रमुच्यते ।१।। तथा च शूद्रं हत्वा प्राणायाम जपेत , LL | चिहस्सतिकर्म या कुर्यात् , यत्किचिद्वा दद्यात् ,तथा 'अनस्थीकानां शकटभार मारयित्वा बाह्मण भोजयेत्',एवं ते हिंसकं धर्म देशंतो VA जहा कुलाला कुलपोसगा य णरए पचयंति एवं तेवि द्विजा हिंसकत्वात् कुलाला एव नरकं वचंति, जेवि तेसि देति तेचि कुलपोसगा, 40 इह सह तेहि गरगं वचंति । तएवं दयावरं धम्म ||७१३।। वृत्तं, दूसेमाणो दया परा जस्स दयागर, दमो वा दया या वरा || जस्स स भवति दयावरः, यः किल आततायिनमाया न घातयति सो गरगं गच्छति, वहावह धम्म बधा पराः वधादिति || | पंचमी, वधाद्धि परो धर्मः, कथं ?, आह हि-"हत्वा स्वर्गे महीयति" तथा चाह-"अपि तस्य कुले जायासदो" ण उ तमेवं वधावधं पसंसमाणा एगपि जे भोजयती कुशील, प्रगाहस्य ग्रहणं कृतं भवति, यत्रायं पाठ:-'दयावर धम्म दुगुंछमाणो' वधावधं पसंसमाणा एगंपि' अथवा दया परिगृह्यते, दयावरं धम्मं दुगुंछमाणा, वधावधं धर्म पसंसमाणा, एवं प्रकारा दया एगपि भोजयति कुसीले, किंबहुए , कुत्सितं शीलं कुशीलः हिंसाद्याश्रवद्वारप्रवृत्तको हिंसकधर्मोपदेशको, अणिधो णि णाम अधः उसितं अधिकार, दुरुत्तरं नरकमिति वाक्यशेपः, अन्तकाल इति मरणकालः। ताने बमवतिनः प्रतिहत्य भगवानाको भगवन्तमेव प्रति | ४३९॥ CATIANELORS [443]

Loading...

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472