Book Title: Aagam 02 SUTRAKRIT Choorni
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०२)
“सूत्रकृत” - अंगसूत्र-२ (नियुक्ति:+चूर्णि:) श्रुतस्कंध [२], अध्ययन [७], उद्देशक [-], नियुक्ति: [२०१-२०५], मूलं [६९-८२] मुनि दीपरत्नसागरेण संकलिता......आगमसूत्र-[०२], अंग सूत्र-[०२] "सूत्रकृत" जिनदासगणि विहिता चूर्णि:
प्रत
विचार:
सुत्रांक
॥६९
८२||
दीप
श्रीया सागा चुना, पुवं तिविधो कालो गहितो, जे इमे मुंडा एतेसु इमो आदमदायां जापजीपाए उक्त भवति, तेसिं च अगारीणं सभूतनारणिः |
केद गरबदता, पच्छा मो, ते जइचि पुचि अधकारिणो तथापि ण उद्दवेंति, कदाइ ते पवइमा पच्छा पचक्खाणी, जावि उद्दवेति ॥४६॥
रेण अण्णेण या केणइ कारणेण तहाचि तस्स तस्स तं पञ्चक्खाणं ण भजति, उक्तो दृष्टान्तः अयमोपनय:-एवमेव समणोवासगस्मवि थावरेसु पाणेसु दंडो णिक्खितो, ते य थायरा कालं काऊण तसेसु उवाअंति पच्छा सो तमेव ण मारेति जहा सो पचक्खाणी पवइत संत ण मारेति उप्पयइतं मारेति एवं सावओऽवि तसं तसीभूत न मारेइ, पुणरनि थापरीभृतं मारेमाणोवि
ण अपञ्चक्खाणीति, से एवमाजाणहत्ति उपसंहारो गहितो, एवं च ज्ञायमाने वा सम्म गाणं पडिवण्णं भवति, एवं ताव नेसुन MA चखाणं करेति तेषु कर्मभूतेषु विधिरुक्तः, इदानीं प्रत्याख्यानिनो गृह्यन्ते, ते च पूर्वमप्रत्याख्यानीभूतं पश्चात्प्रत्याख्यान्ति,
पच्छा पुणरवि अपचक्खाणं भवति, तंजहा-भगवं च णं उदाहु णियंठा खलु गाहावर्ति तहप्पगारेहि कुलेहि आरिएहि भोजि
यट्ठियपव्यापणारिया, शेष कंठध, शुभोऽव्याधिः, कुष्ठादिस्तु विशेषतः, मनसा ज्ञायते मनोज्ञः मनसा नामः, दुक्खिणो सुहो 4. जवि अहं तेण रोगान्तकेण अभिभुतो बंधवे भणेज, हंत संप्रेपणे भयात्रायंतीति त्रातारो इमं दुक्खं परिएत ममं अर्जनरक्षणादिसमुत्थं भवति, निमित्तमेव दुक्समुत्थितं मा वधते, तद्भवं तदेणं प्रत्यापयन्तु, स्याद् अचेतनत्वात् , कामभोगानामामन्त्रणं, उक्तो
आगारः, दृष्टान्त उच्यते, पृथक सत्रीकरणं ?, उच्यते, णिक्खेवो चुचो वितिए. दंडे, णिक्एिनेसु भुंजतिकामो दरिसितो, अथवा Pसमणोवासगा अधिकृता, तेसिं च णो कप्पति अण्णउत्थिया वा अन्नउस्थियदेवताणि चा, साधुणा ते दूरतो. बजेयवत्तिकाऊणं ते उद्वितेवि ण पचक्खावेस्सति इत्यतः पृथक सूत्रीकरणं, णियंठा पुच्छितव्यत्ति, ते चैव पासावञ्चिा णियंठा पुच्छिजंति तुम्भंति,D
॥४६०||
अनुक्रम
[७९३
८०६]
[464]

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472