SearchBrowseAboutContactDonate
Page Preview
Page 18
Loading...
Download File
Download File
Page Text
________________ FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEFFEFEL FEEEEEEEEEEEEEEEEEEEL __ नानाशास्त्रसमुत्थयुक्तिनिवहै: प्रज्ञाजुषां संसदि, । तं भव्याः! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।। भक्ष्याभक्ष्यविचारशून्यमनसो धर्मेऽपि नास्थाजुषः, पीयूषोदरसोदरं श्रुतिपुटैर्यस्योपदेशं जनाः। पीत्वानन्दममन्दमाप्य बहवो धर्मे स्थिरा जज्ञिरे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।५। यो दूर विषयान् जहाति तनुते धर्मोपदेशं नृणां, सम्यक् पञ्चमहाव्रतानि वहते धत्ते-सदा सन्मतिम् । भक्त्या समुरुसेवनां च कुरुतेऽधीते श्रुतं चाऽनिशं, , तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।६। अन्तःस्फूर्जदनल्पवारिविभवभ्राजिष्णुपाथोधर-.. निर्घोषं विफलीकरोति वचसां घोषो महान् यस्य वै। .. नित्यं तं तपगच्छनाथकमलाचार्यस्य शिष्यं मुनि, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् । धीमाँस्तत्पदपद्मयुम्ममधुलिड् वादीमकण्ठीरवो, नानाशास्त्रसमुद्रमन्थनहरिर्विज्ञानिचूडामाणिः । विख्यातो मुलताननामनगरे मांसाशिनो बोधकः, भो भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम्।। MEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEER कृतकर्मविनाशाय वासाय शिवसद्मनः चतुरविजयेनैत–दकृताऽमलमष्टकम् ॥ ९॥" 3333333UUUUUUU Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034555
Book TitleMat Mimansa Part 01
Original Sutra AuthorN/A
AuthorVijaykamalsuri, Labdhivijay
PublisherMahavir Jain Sabha
Publication Year1921
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy