SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ जैनरत्न-व्याख्यानवाचस्पति-श्रीलब्धिविजय ७.1999 गुणस्तुत्यष्टकम्। " शार्दूलविक्रीडितम् । " HREEEEEEFEFFEFFEEEEEEEEEEEEER FEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE ___ जज्ञे यस्य हि बालशासन इति ग्रामे प्रसिद्ध जनिः, मोती यजननी च यस्य जनकः पीताम्बरः श्रेष्ठिराट् । : ..... ___तं जैनागमतत्त्वदर्शिनमहो वैराग्यरङ्गाञ्चितं, भो भव्याः! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम्।१ ___नन्देष्वङ्कधराप्रमे स्थितवति श्रीविक्रमाद्वत्सरे, * दीक्षा संसृतिनाशिनी तु कमलाचार्यस्य पार्श्वेऽग्रहीत् । संयम्याक्षकदंबकं प्रतिदिनं धत्ते च यः सन्मतिं, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।२। व्याख्यारञ्जितचित्तवृत्तिरखिलः संघोऽनघश्चैडरो, व्याख्यागिष्पतिरित्यदात् पदमलं यस्मै यथार्थ किल । रात्रीनायकसप्तनन्दवसुधावर्षे शुभे वैक्रमे, तं भव्याः ! प्रणमन्तु लब्धिविजयं व्याख्यानवाचस्पतिम् ।। __दुर्वार्यार्यसमाजयुक्तिपटलीविभ्रान्तचेतःस्थिति, जित्वा वादिसमूहमाप भुवने यः कीर्तिमिन्दूज्ज्वलाम् । FREEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEEE Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034555
Book TitleMat Mimansa Part 01
Original Sutra AuthorN/A
AuthorVijaykamalsuri, Labdhivijay
PublisherMahavir Jain Sabha
Publication Year1921
Total Pages234
LanguageHindi
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy