SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणी। आर्याङ्काः पृाङ्काः स राजपुत्र: समरभटो देवमन्दिरे नियोगिभिर्दत्ते आसने उपविश्य तत्रत्यान् वणिग्जननर्तक प्रभृतीन् कुशलवार्ती पप्रच्छ ... ... ७५६-७६० २६३-२६५ तदा वैतालिकेन जयशब्दपुरःसरं कृता समरभटराजपुत्रस्य प्रभाव-शत्रुविनाश-सौभाग्यकी ादीनां श्लेषाद्यलङ्कारयुक्ता स्तुतिः ... ७६१-७८७ २६५ २७८ समरभटो वैतालिककृतस्तुतिसंतुष्टः तं साधुवादे नाभिनन्द्य कदाचित्पुर' पठितं आर्या युग्म पुनः पठितुमादिदेश ... ... ७८८-७८९ २७९-२८१ ततः समरभटाज्ञामनुसृत्य वैतालिको बहजानि___ पुरुषविषयकं आर्यायुग्मं पपाठ ... ... ७९०-७९२ २७९-२८१ अनन्तरं समरभटो वैतालिकं प्रति स्वानुग्रह बोधकं मस्तकचलनं विधाय तत्र वर्तमानं नृत्याचार्य “ अत्र कीदृशं सङ्गीतं वर्तते " इति पृष्टवान् ... ... ... ७९३ २८२ नृत्याचार्योऽवादीत् “ अस्मिन्स्थाने वणिजो नायकाः, वेश्याः कपटनिपुणाः कामुकासक्ता धनार्जनरताश्च, अतस्तासां चित्तस्थैर्याभावानाटये सौष्ठवं नास्ति, अहं च विद्यारसिके श्रीहर्षे दिवं गते उत्तेजनाभावादत्र तीर्थयात्रास्थानमिति कृत्वा आगतोऽस्मि " इति ... ७९४-८०० २८२-२८५ पुनर्नृत्याचार्य उवाच " तथापि जीविकार्थमेता मम शिष्या नट्यो रत्नावलीनाटिकाभिनयम भ्यस्यन्ति " इति ... ... ... ८०१ ततो नृत्याचार्यो रत्नावलीनाटिकागतविविधभूमि कानुकरणचतुरा नटी: निर्दिश्य सिंहलराजकन्यारत्नावलीभूमिकाभिनयनिपुणां मञ्जरी तत्कौशल्यवर्णनपूर्वकं दर्शयामास ... ८०२-८०९ २८६-२९२ एवं मञ्जरीदर्शने राजपुत्रस्तां साभिलाषमवलो क्य वेत्रदण्डेन पस्पर्श ... ... ८१० २९५ २८२ २-८६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy