SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ततः तस्याये पूर्वं तेन कामुकेन सह सहकार - तरुमूले स्थितया मालत्या श्रुतानां विलासिजनानां कामोद्दीपकवचनानां कर्तव्यस्य वर्णनस्योपदेश: विषयानुक्रमणी । ... ... पूर्व मालत्या सह तेन कामुकेन कृतानां जलक्रीडाविशेषाणां कर्तव्यस्य वर्णनस्योपदेशः ततः सुश्लिष्टहावविधि- कामालसगात्रविजृम्भितगूढस्थानप्रकटनादीनां स्वानुरागप्रकाश कानां निरुक्तकामुक वशीकरण साधनानां प्रयोगस्योपदेशः अनन्तरं 66 ... तव वियोगे न मम दोष:, किन्तु त्वमन्यस्यामासक्तः इति कथितवतस्त्वद्वयस्यस्य पैशुन्यमेव तत्र कारणम्, एवमेव दुर्जना: साधून्वञ्चयन्ति इदानीमनुतापेन मम सर्वाङ्गाणि पच्यन्ते, किं बहुना अहं भवद्गृहे दासीभावेनापि स्थास्यामि " इति मालत्या कर्तव्यस्य कामुक वशीकरणाय प्रार्थना दिप्रकारस्योपदेशः ईदृशैरुपायैः पुनर्वशीकृतो निरुक्तकामुको धनापहारं कृत्वा परित्याज्य इति मालतीं प्रति विकराला कृतः उपदेशः ततो मालतीं प्रति स्वकृतोपदेशदाढर्याय दृष्टान्तरूपेण विकरालाकृतो मञ्जर्याख्यानप्रारम्भः (मञ्जर्याख्यानम् ) सिंहभटनाम्नो राज्ञः पुत्रः समरभटाभिधान आसीत् । स कदाचिदयपरिवारः श्रीकाशीविश्वनाथदर्शनाय देवमन्दिरं गतः ॥ तत्र समरभटस्य वर्णनम् देवमन्दिरस्थविटचेटिकादि संलापवर्णनम् ... ... ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... ... ... ... ... ... आर्याङ्का: पृष्ठाङ्का: ६७२-६८४ २२४-२३१ ६८५-६९१ २३२-२३५ ६९२-६९३ २३५-२३६ ६९४-७३१ २३७-२५३ ७३६ ७३२-७३५ २५३ - २५५ २५५ ७३७–७५५ २५६-२६३ ७३९–७४२ २५७-२५८ ७४३-७५५-२५८- २६३ www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy