SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणी। पृष्ठाङ्काः ततः समस्भटस्य मञ्जरीविषयकं भावं ज्ञात्वा तस्य सचिवेन वेश्यानिन्दापूर्वकं कृता कुलटागमनप्रशंसा ... ... ... ... ८११-८१२ २९६ बत्र दूतीमुखेन परनारी प्रति प्रलोभनादिवाच्य प्रकारवर्णनं समरभटसचिवकृतम् ... ८१३-८२९ २९८-३०८ कामुकं प्रति परकीयाविषये दूतीवचनप्रकारः ... ८३०-८३२ ३०८-३०९ चौर्यसुरतकेलिसक्तयोः परकीयापरपुरुषयोः संभो गशङ्गारारम्भादिकवर्णन समरभटसचिवकृतम् ... ८३३-८४३ ३०९-३१६ परनारीकृतः शोकगर्भ: कामुकोपालम्मः ... ८४४-८५५ ३१७-३२२ एवमुक्तकुलटासंगसुखवर्णनेन समरभटसचिवकृतं वेश्यारतातिशायिकुलटासुरतोत्कर्षवर्णनम् ... ८५६-८६१ ३२३-३२७ ततः समरभटसचिवकृतां वेश्यारतनिन्दा निरा कृत्य स्वपक्षसमर्थनाय मञ्जरीजनन्या कृतं भाषणम् ... ८६२-८७४ ३२९-३३५ तत्र समरभटसचिवस्य निन्दा ... ... ८६३ ग्राम्यरतवर्णनम् ... ... ... ८६४-८६५. ३३०-३३१ प्राम्यविटवर्णनम् ... ... ... ८६६-८६८ ३३१-३३२ ग्राम्यदूतीवचनप्रकारवर्णनम् ... ... ८८९-८७४ ३३३-३३५ तत उक्तप्रकारेण भाषमाणां मञ्जरीजननी निवार्य नाट्याचार्येण समरभटस्य संगीतशास्त्रप्रावीण्यप्रशंसापूर्वकं स्वशिक्षितनटीकर्तृकस्य रत्नावली नाटिकैकाङ्कप्रयोगस्यावलोकनार्थ कृता तत्प्रार्थना तथा समरभटाज्ञया अङ्कप्रयोगारम्भश्च ... ८७५-८८० ३३६-३३८ ततो गीतवाद्यपुरःसरं रत्नावल्यङ्कप्रयोग: सूत्रधा रनट्योः प्रवेश: संलापश्च, तथा पात्रागमन सूचनानन्तरं तयो रङ्गान्निष्कमणम् ... ८८१-८८४ ३३९-३४३ कथोद्धातमाश्रित्य प्रविष्टस्य अमात्ययौगन्धरा यणस्य उदयनापराभिधानं वत्सराजं प्रति Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy