SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणी । आर्याङ्काः पृष्ठाङ्का: मे वाञ्छितार्थे सिद्धे त्वां बल्युपहारेण पूजयिष्यामीति मया देवी प्रार्थितासीत्, परं सामग्रीसंपादनापेक्षितधनाभावात् पूजा न कृता, अतो देवीकोपशामकपूजाविधानार्थ आवश्यकं धनं त्वया देयम् " इति नायको वक्तव्यः इति विकरालाकृतो युक्त्यन्त रोपदेशः ... ... ... ६११-६१३ १८८-१८९ निरुक्तोपायेऽपि निष्फले गृहं रिक्तं कृत्वा तस्य दाहेन सर्वनाश: स्पष्टं प्रकाशयितव्यः इति पुनरपि युक्त्यन्तरोपदेशः ... ... ६१४-६१५ एवंप्रकारैरपत्तधनस्य नायकस्य पृथगासनप्र. त्युत्थानशैथिल्यादीनां निष्कासनोपायानामुपदेश: ... ... ... ६१६-६२५ १९०-१९४ एभिरुपायैरपि यदि स मूढकामुको गृहागमनान्न विरमति, तदा चेटीद्वारा कारयितव्यानां तन्म. मभेदिभर्त्सनाप्रकाराणामुपदेशः ___... ६२६-६६० १९८-२१८ एवं कृतेऽपि यदि स मूर्ख: कामुको न बुध्यति, तदा “ यद्यपि मम हृदयं त्वयि आसक्तं, तथापि मातृवचोधीनतया त्वत्सङ्गपरित्यागो मयाऽवश्यं कर्तव्यः, तस्मात्कतिपयदिनप. र्यन्तं त्वया इतो गन्तव्यम् " इति स वाच्य इति अन्तिमोपायस्थोपदेशः ... ... ६६१-६६३ २१९ इत्थं प्रकृतकामुके निर्वासिते पूर्व भुक्त्वा परित्यक्तस्यापि पुनःप्राप्तवैभवस्य कामुकस्य संधानाय तथा तद्धनापहाराय च मालत्या प्रयोक्तव्यानां युक्तीनामुपदेशो विकरालाकृतः ... ६६४-७३५ २१९-२५५ तत्र प्रथमं तादृशकामुके दृष्टे मालत्या तेन सह पूर्वानुभूतानां सुरतविहारादिक्रीडानां कर्तव्यस्य वर्णनस्योपदेशः ... ... ६६५-६७१ २२०-२२३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy