SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ जघनम् ऊरू ज चरणौ • लावण्यम् अलकावलि: ... वदनम् नेत्रे ... गमनम् भट्टसूनोश्चिन्तामणेः प्रभूतार्थलाभाय आकर्षणोपदेशो मालतीं प्रति विकरालाकृत: थावर्णनस्य अनौचित्यप्रकाशनम् तथापि दुराशया तत्कथनम् विरहाक्रान्तमालत्या अवस्थावर्णनम् मालतीजी वितरक्षणार्थ प्रार्थना मालतीगुणकथनप्रस्तावो दूतीकृतः तत्र मालतीगुणानां वर्णनम् तत्र गात्रम् ... ... भट्टसू नोवर्णनम् तस्य चेष्टितवर्णनम् वर्णितस्य भट्टपुत्रस्य त्रशीकरणोपायकथनप्रस्ताव: तदर्थमादौ दूती संप्रेषणोपदेश: भट्टसूनुं प्रति प्रेषिताया दूत्याः कर्तव्यस्योपदेशः दूतीवक्तव्यवचनप्रकारोपदेश: ... ... तत्र भट्टपुत्रदर्शनेन धन्यत्वकथनम् वेश्याकुचरितवासितमनसामग्रे वेश्याया विरहव्य ... ... ... विषयानुक्रमणी । ... ... ... ... :: ... ... ... ... ... ... ... ... ... ... अधरः मध्यः नितम्ब : Shree Sudharmaswami Gyanbhandar-Umara, Surat ... : ... ... ... ... ... ... ⠀⠀ ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... ... : : ... आर्याङ्काः ५३ ५४ ५५ ५६ ५७ ५८- ६१ ६२-६७ ६८-८७ ८८ ८९ ९० ९१-१०६ ९१ ९२-९५ ९६ ९७-१०५ १०६ १०७-१२५ १०८ १०८ १०९ ११० १११ ११२ ११३ ११४ ११५ 1 पृष्ठाङ्काः १३ १३ १३ १३ १३ १४ १४-१६ १६-२१ २१ २१ २१ २२-२४ २२ २२ २३ २३-२४ २४ २५-२९ २५ २५ २५ २५ २६ २६ २६ २६ २६ www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy