SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मङ्गलाचरणम् (कामदेवस्य ) ग्रन्थकर्तुः कवेः प्रार्थना ( काव्यारम्भः । ) वाराणसी (काशी) नगरीवर्णनम् तत्र मालत्याख्याया वेश्याया वर्णनम् तया कदाचिदन्येन स्वप्रसङ्गाद्गीतायाः "वारवनिताभि: कामुक हृदयार्जनोपाया वेदितव्या: " इत्यर्थकाया आर्यायाः श्रवणम् तेन तस्या: कुट्टनीमतस्य ( कुट्टन्युपदेशस्य ) जिघृक्षया विकराला नामकुट्टनीगृहगमनम् तत्र विकरालानाम्न्या: कुट्टन्या वर्णनम् तद्गृहे मालत्या आसनग्रहणम् ततो मालतीवचनारम्भः तत्रादौ विकरालाप्रशस्तिः ततः मालत्या स्वाभिप्रायप्रकटनम् विकरालाकृतं मालती सान्त्वनम् समुल्लाप: स्तनौ अथ कुट्टनीमतस्य विषयानुक्रमणी बाहू मध्यदेश: रोमराजि: * ततो विकरालायाः प्रतिवचनम् - तत्रादौ कामिजनवशीकरणकमालती सौन्दर्यवर्णनम् तत्र चिकुरभर: कटाक्षः वदनकान्तिः दशनपङ्किः ... ... ... ... ... ... : ... ... ... ... ... ... ... ... ... ... .: ... ... : ... Shree Sudharmaswami Gyanbhandar-Umara, Surat ... ... ... :: ... ... ... ... : ... ... : ... ... ... ... २ ३-१९ २०-२१ २२-२३ २४-२६ २७-३० ३१ ३२ ३३-३९ ४०-४२ ૪૩ ४४-५७ ૪૪ ४५ ४६ ४७ ४८ ४९ ५० ५१ ५२ ८ ८-९ ९-१० १०-११ ११ ११-१३ ११ ११ ११ ११ ११ १२ १२ ર · ११ www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy