SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ विषयानुक्रमणी। आर्याङ्काः पृष्ठाङ्काः अरुयुगलम् ... ... ... ११६ २७ समग्ररूपवर्णनम् ... ... ११७-१२२ २७-२८ मालत्याः कामशास्त्रादिनानाकलाप्रावीण्यवर्णनम् ... १२३-१२५ २८-२९ अपुण्यकृद्भिर्मालतीसङ्गस्य दुष्प्रापत्ववर्णनम् ... ... १२६-१२७ २९ एवं प्रार्थितोऽपि भट्टतनयो यद्युदासीन: स्यात्तदा दूतीकर्तव्यतदुपालम्भरूपोपायान्तरोपदेशः .... १२८ २९ दूतीकर्तव्योपालम्भप्रकारवर्णनम् ... ... १२९-१३३ २९-३० पुन: दूतीकर्तव्यसामप्रकारवर्णनम् ... १३४-१३७ ३०-३१ प्रलोभितस्य भट्टतनयस्य गृहागमने कर्तव्याना ___ मभ्युत्थानाद्युपचाराणामुपदेशो विकरालाकृत: ... १३८-१४० ३१-३२ ततो मालतीमात्रा विधेयानां स्वागतचाटुभाषणा__ दीनामुपदेश: १४१-१४८ ३२-२३ मालत्या नायकोपसर्पणप्रकारोपदेशः ... ... १४९-१५० ३३ वश्योचितरतक्रमापदशः ... ... १५१-१६४ ३४-३८ ततो नायकस्य आकर्षणार्थ रागविवृद्धयर्थ च ईर्ष्यायुक्तवचनोपदेशः ... ... ... १६५-१६९ ३८-३९ तत: प्रेमस्थैर्यार्थ नायकप्रार्थनोपदेशः ... ... १७०-१७२ ३९ गणिकास्वपि दृश्यमानाः स्नेहदाक्षिण्यादिगुणाः कपटमूला इव नैसर्गिका अपि वर्तन्ते इति समर्थनम् ... ... ... ... १७३-१७४ ३९-४० मालत्या गणिकाप्रेमस्थैर्यनिदर्शनार्थ कर्तव्यो हारलताख्यानोपक्रमः ... ... __... १७५ ४ ० (हारलताख्यानम्) तत्रादौ पाटलिपुत्रमहानगरवर्णनम् ... १७६-१९२ ४०-४५ ततः पुरन्दराख्यब्राह्मणवर्णनम् १९३-१९६ ४५-४६ पुरन्दरद्विजवंशवर्णनम् ... ... ... १९७-२०० ४७ पुरन्दरपुत्रसुन्दरसेनवर्णनम् ... ... ... २०१-२०९ ४७-४९ गुणपालितनाम्नः सुन्दरसेनसुहृदो वर्णनम् ... २१०४९ प्रसङ्गत: केनचिद्गीयमानाया देशान्तपरर्यटनस्तु तिविषयकाया आर्यायाः सुन्दरसेनेन श्रवणम् ... २११-२१२ ४९-५० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy