SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ दामोदरगुप्तविरचितं इति परुषमभिदधानां मातरमवीर्य युष्मदभ्याशम् । चौरहतका व्रजन्ती विद्रावितरक्षिणः सखीं मुमुषुः ॥ ६०४ ॥ (महाकुलकम् ) एषा प्रपञ्चरचना यदि भवति वृथा पुरस्तस्य । वणिगिदमुपेत्य वक्ष्यति सहायसंचोदितो भवतीम् ।। ६०५ ॥ 'पूर्व दत्तस्योपरि मुक्ताहारस्य केदरास्त्रिंशत् । परिचारिकया नीता अन्यानपि मृगयते वयस्यकृते ॥६०६॥ त्वां पश्येयुः ते तादृशविलोकनेन धन्या एव इति तात्पर्यम् ॥ ६०३ ॥ इति उक्तप्रकारोपसंहारे, परुषं कर्कशम् । अवधीर्य अवज्ञाय । ] अभ्याशं समीपम् । [चौरहतका: नीचचौराः; विद्राविताः भयजननेन पलायनं कारिताः दूरदेशं प्रापिताः, रक्षिणः दाण्डपाशिकाः यद्वा मार्गे रक्षायै सहनीताः पुरुषाः, यैः ते; सखीं मालती, मुमुषुः तस्याः आभरणादीन् अपजहुः ॥ 'सखीं मुमुषुः । इत्यत्र 'आभरणानि' इति अध्याहार्य, मुषधातोः द्विकर्मकत्वात् , यथाहुः-" दुह्याच्पज्दंडरुधिच्छिचिशासुजिमंथमुषाम् । कर्मयुक् स्यादकथितं तथा स्यान्नीकृष्वहाम् ॥” इति । अत्र न्यूनपददोषभिया अनध्याहारे सख्युरेव मोषः अपहरणं कृतं इत्यर्थप्राप्तौ कामसूत्रविसंवादः, कामुकस्य च द्रव्यादिवितरणस्थानाभावे प्रकृतार्थहानिरिति ॥ यतः त्वामेव उरसि कृत्य सा गृहे मातुरवधीरणां, पथि क्लेशं अर्थनाशं च अनुभूतवती ततः तत्प्रतिक्रिया त्वया तस्यै प्रभूतार्थवितरणेन कार्या इति अभिसंधिः ॥ ६०४ ॥ पुनः वात्स्यायनीये तत्रैव सूत्रितं " तदर्थमुणग्रहणं " (६।३) इति तद्विशदयति एषा इत्यादिना षटेन । प्रपञ्चरचना कपटग्रथना । वृथा निष्फला । पुरः अग्रे । वणिक् पण्याजीव: । सहायसंचोदितः नायिकाया: सहायेन चेटादिना प्रेरितः, कृतसंकेत इति यावत् , तेन वणिज: ऋणकथनादिकं कूटमेव ॥ तथाहि कामसूत्रटीकायां जयमंगल:-" वणिजः कृतसंकेतस्य नायकसमक्षं दर्शनं कर्तव्यं, येनायं नास्त्यस्याः किमपि यच्छीलितमपि विक्रेतुमारब्धं इति प्रयच्छति । " इति ॥ ६०५ ॥ पूर्वमिति । मत्सकाशे त्वया उपनिधितया स्थापितस्य उपनिधीभूतस्य मुक्ताहारस्य मौक्तिकमालायाः उपरि मया यत् पूर्व प्रथमं दत्तं तस्यापि, उपरि काकाक्षिगोलकन्यायेन अत्रापि संब ६०४ दधाना (प)। रक्षणा( णाः ?) (4)६०५ पुरस्ततस्तस्य (प)। सहायपरिचो० (4) ६०६ व्ययस्य कृते (प) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034538
Book TitleKuttanimatam
Original Sutra AuthorN/A
AuthorDamodar Guptakavi, Sukhram Sharma
PublisherDharmsukhram
Publication Year1924
Total Pages606
LanguageSanskrit
ClassificationBook_Devnagari
File Size66 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy