SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् ~~~ ~ ~ विधाय भूमीस्पृशि भालभागेजलिं मम प्राञ्जलमञ्जुलस्य । भवन्निदेशं सृजतोऽभवद् भृत् व साऽथ नाथा मृतभुलतेव ? ॥५०॥ पुरातनर्षिव्रजराजराजं विना भवंतं भुवनैकदीपम् । कमत्र तातेति भणन्नभीक्ष्णमहं भविप्यामि "विनीतविद्यः ? ॥५१॥ रतिर्ममासीदममेश ! योञ्चैः प्रपश्यतन्त्वन्मुखपुण्डरीकम् । अथाजिनीवाऽमनि सा भवित्री कथं कथं नाथ! हृदीति मन्ये? ॥५२ करोत्करस्येव रविं भवन्तमभूद् मम श्रीरनुगच्छतो या । लतेव सिक्ताऽम्बुधेरः कदा सा पुरा भवत्युन्नतिभाक् प्रकामम् ? ॥५३॥ व्रजाभिधेह्येहि भगेति भव्यैर्वचोभिरासंस्तव या मुदो मे । न तल्लवोऽप्यर्थिजनप्रणीतैस्त्वमेधिथा जीव जयेतिवाक्यैः ॥ ५४ ॥ विना तवाज्ञामथ मुंक्तिकान्तानिषंगदूतीं निजमूर्ध्नि कस्य । निदेशमेणीनयननेव पुण्डं श्रियः पदं नित्यमहं निधास्ये ? ॥ ५५ ॥ त्वयि प्रयातेऽस्तमनन्तकान्तौ पयोजिनीभर्तरि भव्यपढ्ने । ध्रुवं भवित्री भरतावनीयं कुंपाक्षिकोल्लूकतमःप्रसारा ॥ ५६ ॥ विना भवंतं गृहरत्नमीश ! सुदीप्तमाधाय कमुत्प्रकाशः । "शिवाध्वनीनो हृदि धाम्नि भावी जनः समस्तो भरतावनीजः ॥५७॥ सुधर्ममुख्यर्षिमतंगजानां धृता त्वया 'वामगतेन या धूः । १ सरलः । २ हर्षः। ३ कल्पवल्लीव । ४ वारंवारम् । ५ अभ्यस्तविध । ६ हे निर्ममेश !। ७ दृषदि । ८ किरणपुञ्जस्य । ९ भविष्यतीत्यर्थे । १० मुक्तिवधूसङ्गदूतीम् । ११ कामिनीव । १२ सूर्यः । १३ भव्याना 'पद्मा श्रीर्यस्मात् तस्मिन् । १४ कुपाक्षिका एबोलूकाः । १५ दीपम् । १६ परमपदपथिकः। १७ वामांसस्थेन मनोज्ञगतिना वा । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy