SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ ७४ करुणरसकदम्बकम् भूमौ श्रीजिनसार्वभौमविभवभ्राजिप्णुतां विभ्रति श्रीसूरीश्वरहीरहीरविजये गीर्वाणगेहं गते ॥ २०५॥ गर्जन्ति प्रतिमन्दिरं प्रमुदिता मिथ्यादृशः कौशिकाः श्रीमत्संघसरोजकाननमिदं म्लानिं च धत्तेऽधुना । संप्राप्तप्रसराः स्फुरन्ति परितो नैक्तञ्चरा दृशो यातेऽस्तं गैवि हीरसू रतरणौ म्फूर्ति तमः शीलति ॥२०६॥ -हीरसौभाग्यम् स० १७ [४०] श्रीहीरविजयसूरिविरहे विजयसेनसूरे विलापद्वात्रिंशिका। ममानिश यत् त्वमवोच ईश ! सुत ! त्वमास्से मम चेतसीति । ययावजाकण्ठकुचोपमा तत् समस्तमुञ्चरैभिजात ! तात ! ॥ ४७ ॥ यर्धनिर्वर्णितमङ्गनानां दिवो दिक्षुः प्रसभं प्रसन्नम् । भवामि यावत्पदपद्मभृङ्गस्तवात्र तावद् न विलम्बितस्त्वम् ॥४८॥ ममाऽभवद् या भगवंस्त्वदंहिसरोजयोः श्रीः पुरतः स्थितस्य । त्वदाननन्यस्तविलोचनस्य सुदुर्लभा साऽथ नभोलतेव ॥ ४९॥ १ तीर्थङ्करलक्ष्मीशोभनशीलताम् । २ घूकसदृशाः। ३ चौरा इव । ४ कुतीथिकाः । ५ पृथिव्यां गगने च । ६ रविः । ७ हे कुलीन !। ८ देवाङ्गनानां कटाक्षोत्क्षेपरूपमर्धावलोकनम् । ९ शोभा। १० गगनवल्लीव । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy