SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ करुणरसकदम्बकम् इति सा भृशमात्मसम्भवोऽसुखसम्भावनयाऽमिभाविता । गलदश्रुजलप्लुतांशुका, व्यलपत् कल्पितमौलिचालना ॥१३५॥ —पमानन्दकाव्यम् स० १४ [३९] गुरोः स्वर्गलोकगमने विजयसेनसूरेविलापः । श्रुत्वा तद्वजाहत इवाभवद्वाप्पपूर्णनयनयुगः । एष पुनर्दुःखादिदमैजीगदद्गद्गदध्वनितः ॥ २०२ ॥ उच्छिन्नः सुरभूरुहोऽप्यपगता स्वर्धामधेनुः पुन भग्नः कामघटो मणिः सुमनसां चूर्णीबभूव क्षणात् । दग्धा चित्रलता गतः शकलता हा दक्षिणावर्तभृ कॅम्बुः स्वर्गिगृहं गते त्वयि गुरौ श्रीहीरसूरीश्वरः (र!)॥२०३॥ हा हा भूधनबोधनैकविबुध ! श्रीसूरिचूडामणे ! हा सिद्धान्तसमुद्रमन्दरगिरे ! हा शासनाहर्मणे ! । हा हा यौक्तिकवाक्पुरन्दरगुरो ! वैराग्यवारी निधे ! हा कारुण्यनिधे ! विधेर्वशतया त्वं कुत्र यातः प्रभो! ॥२०४॥ अद्यास्तं गतवान्सहस्रकिरणश्चन्द्रोऽपि तन्द्रां गतः शुष्कः क्षीरनिधिविधेविलसितैमेरुविलीनः पुनः । १ पुत्रदुःखविचारणया । २ वदति स्म । ३ कल्पवृक्षः । ४ कामधेनुः । ५ शङ्खः । ६ (अकबर) नृपप्रतियोधनेऽद्वैतनैपुण्यवान् । ७ सूर्यः । ८ युक्ति युक्तवाचि वाचस्पतिः । ९ समुद्रः। १० निद्राम् । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy