SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं ११३ (मेघः 'कुमारो भणति'-) "दाइयजलग्गिसाहारणेसु तह सैरितरंगतुल्लेसु । मैइमं अत्थेसु न कोई एत्थ पैडिबंधमुव्वहइ" ॥ ८७ ॥ (धारिणी भणति'-) “जह खग्गग्गसिहाए चंकमणं दुक्करं तहा पुत्त !। वयपरिपालणमेवं विसेसओ तुज्झ सरिसाणं" ॥ ८८॥ (मेघः ‘कुमारो भणति'-) " जा अकयव्ववसाओ पुरिसो ता दुक्करं परं सव्वं । उजमधणाण धेणिय सव्वं सज्झं तु पडिहाइ” ॥ ८९ ॥ एवं कयनिब्बधं जणणिं बंधवजणं तहा सव्वं । पन्वजापडिकूलं भासंतनंणुत्तरं काउं ॥ ९० ॥ चित्तेहिं जुत्तिसयसंजुएहिं विणओवयारकलिएहि । पच्चुत्तरेहिं एत्तो अप्पा मोयाविओ तेणं ॥ ९१ ॥ संतपरिचायकरी कायरजणजणियविम्हउक्करिसा । दिक्खा समस्थभवदुक्खमोक्खदक्खा तओ गहिया ॥ ९२ ॥ -उवएसपयवित्तीए पु० १८४-१८५ । ૧ પુત્ર વગેરે. ૨ નદીના તરંગ તુલ્ય. ૩ મતિમાન. ૪ આસક્તિને. ५ अतिशय. ६ साध्य. ७ . ८ निरुत्तर. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy