________________
११२
करुणरसकदंबकं को जाणइ कस्स कहं होही बोही सुदुलहो एसो ।
ता धरियधी रिमाए अंबाए अहं विमोत्तब्बो” ॥ ७८ ॥ (धारिणी ' भणति'-)
“सुकुलुगयाओ सुमणोहराओ लायन्नसलिलसरियाओ। निम्मलकलाऽऽल्याओ सुवन्नतारन्नपुन्नाओ ॥ ७९ ॥ मियमहुरभासिणीओ लज्जामज्जायगुणमणोज्जाओ। सैरइंदुसममुहीओ नीलुप्पलपत्तनयणाओ ॥ ८० ॥ एयाओ अट्ठ वीवाहियाओ जायाओ तए निवसुयाओ । उवणीयनिउणविणयाओ, ताहिं सद्धिं तुमं विसए ॥ ८१ ॥ पंचपयारे सारे परिभुजसु वट्टिए नियकुलम्मि ।
एगतेण वितण्हो पच्छा पव्व जमणुसरसु" ॥ ८२ ॥ (मेघः ‘कुमारो भणति'-)
असुइट्ठाणमिमाओ असुईओ च्चिय पव्वत्तजम्माओ। असुइकओवटुंभाओ चेव को मुणियपरमत्थो ॥ ८३ ॥ एयासु रमेज्ज अणज्जकजसज्ञासु पायमित्थीसु ।
तह रोगजरापरिजज्जरासु मरणवसाणेसु" ? ॥ ८४ ॥ (धारिणी ' भणति '_)
"पुरिसपरंपरपत्तं वित्तमिणं पुत्त ! ताव माणेहि । दिन्ने दीणाईमं भुत्ते सह बंधुलोएणं ॥ ८५ ॥ उच्छलियातुच्छजसो बंदिजणुमणीयमाणगुणनिवहो । पच्छा वयं पवजसु विमुक्तरुणत्तणो संतो" ॥ ८६ ॥
૧ સુંદર. ૨ શરઋતુના ચંદ્રના સમાન. ૩ દ્રવ્ય.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com