SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ ५२ करुणरसकदंबक सामंताऽमच्चेहि य मंतियं तत्थ-"कहमिमं रायरायस्स कहिउँ पारीयइ'जं कुमारा सम्बे ऐकपए पेच्छंताण चेव दड्ढा, वयं च अक्खयदेहा समागया, लज्जाकरमेयं, ता पविसामो सव्वे चेव जलंतजलणं " । एवं तेसिं मंतंताणं समागओ एगो दिओ, भणियं च तेण-" किमेवमाउलीहूया ? मुंचह विसायं, जओ-न संसारे किंचि सुहं असुहं वा अच्चब्भुयमत्थि, भणियं च कालंमि अणाईए, जीवाणं विविहकम्मवसगाणं । तं नस्थि संविहाणं, जं संसारे न संभवइ ॥ १ ॥ अहं साहेमि राइणो इमं वइयरं । पडिवन्नं तं तेहिं । ततो सो अणाहमडथं घेत्तूण ' हा मुट्ठो मुट्ठो' त्ति कलुणं वाहरंतो गओ रायदुवारं । निसुओ राइणा तस्स विलवणसहो, वाहराविओ केण मुट्ठो सि?' पुच्छिओ वुत्तंतो । तेण भणियं-“देव ! एस एको चेव मे सुओ अहिणा दट्ठो य इमो जाओ निच्चिट्ठो, ता काऊण करुणं जीवावेह इमं " । एयम्मि अवसरे पत्ता तत्थ मंतिसामंता, पणमिऊण उबविट्ठा अत्थाणे । णरिंदेण य आणत्तो बेज्जो-'कुण निन्विसमेयं । वेज्जेण मुणियणरिंदसुयमरणेण भणिय-" देव ! जम्मि गोत्ते कुले वा कोइ न मओ जइ, ताओ भूई आणिज्जइ ता जीवावेमि तीए इमं "। मग्गिया दिएण भूई । जाव सहस्ससो घरे घरे जायाई बंधुमरणाई । साहियं-देव ! ‘णत्थि बेज्जोवइट्ठभूईए लंभो'। राइणा भणिय-"जइ एवं ता किं नियपुत्तं सोएसि, सव्वतिहुयणसाहारणमिमं मरणं, भणियं च ૧ શક્તિમાન થવાય. ૨ એકી વખતે. વિચાર કરતા. ૪ અનાથ શબ. ૫ રાખ. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy