SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं आलोएसु, ता अणुजाणसु मं इमातो भवालीवणाओ नीहरतं"। ___ एत्यंतरे दसारचक्केण विरइयकरंजलिणा भणितो नेमी-“ कुमार ! तए संपइं चेव परिचत्तस्स जायववग्गम्स अस्थमइ ब्व जियलोओ, ता पडिच्छाहि ताव कंचि कालं" । ततो उवरोहसीलयाए संवच्छरियमहादाणनिमित्तं च पडिवन्नं संवच्छरमेत्तमवस्थाणं । -उत्तरज्झयणसुत्तवित्तीए अ० २२, पु० २७९ । [३२] पुत्तसहस्साणं सट्ठीए विवन्ने सगराईणं विलायो। तक्खणं चिय नीहरिऊण तेहिं जैलंतणयणेहिं पलोइया समाणा भासरासीभूया सनेवि सगरसुया । तं पेच्छिय जाओ हाहारवगब्मिणो महाकंदो । सिबिरे विमुक्ककेसाओ भग्गवलयाओ तोडियहारल्याओ 'हा देव ! हा देव' ! ति पलवंतीओ लोलंति महीवीढे अवरोहजुवईओ। एवं विलवमाणं संठवियं सेन्नं मंतिणा, जहा-“ईइसो चेव एस असारो संसारो, अणिवारणिज्जो दिव्वपरिणामो, किमेत्थ बहुणा विलवणेणं ? कज्जे मणो दिजइ, ण सोयणिज्जा य कुमारा, जओ बहुतिस्थवंदणेणं, इमस्स जिणालयम्स रक्खाकरणेणं बहुजणोवयारेण य उवजियसुहकम्मा, तेण दिजउ तुरियमेव पयाणयं, गच्छामो महारायसमीवं" । अणुमन्निय च मंतिवयणं सनेहि वि, दिन्न पयाणयं, कमेण पत्ता णियपुरिसमासनं । ૧ સંસારરૂપ દાવાનળથી. ૨ અગ્નિની જવાલાથી દેદીપ્યમાન નેત્રવાળા (મોટા સપ) વડે. ૩ રાખના ઢગલા જેવા થયા. ૪ અંતઃપુરની सुपतिमा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy