SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ करुणरसकदंबकं ५३ किं अस्थि कोइ भुवणम्मि, जस्स जायंति नेय पावाई ? । नियकम्मपरिणईए, जम्मणमरणाई संसारे ॥ १॥ ता माहण ! मा रुयसु, मुंच सोयं, कज्जं चिंतेसु, कुणसु अप्पहिय, जाव तुम पि एवं कवलिज्जसि मच्चुसीहेणं "। विप्पेण भणियं-" देव ! जाणामि अहमेयं परं पुत्तनंतरेण संपइ चेव मे कुलक्खओ होइ, दुहियाऽणाहवच्छलो अप्पडिहयप्पयाव सयलपयापालणनिरओ य देवो, ता देउ पुत्तजीवावणेण माणुसभिक्ख" । रन्ना भणियं–“भद्द ! असक्कपडियारं विहिविलसियमेयं, भणियं च सीयंति सव्वसत्थाई, एत्थ न कति मंततंताई । अद्दिष्टपहरणम्मी, विहिम्मि किं पोरुसं कुणइ ? ॥ १ ॥ ता परिच्चयसु सोगं, करेसु परलोगहिये, मुक्खो चेव करेइ हिए णढे मए वा सोगं"। विप्पेण भणियं-" महाराय ! जइ सच्चमेयं ण कायव्वो एत्थ जाणएण सोगो, ता तुमं पि मा करेज्जसु सोगं, असंभावणिज्ज तुम्ह सोयकारण जायं। तओ संभतेण रना पुच्छियं–“भो विप्प ! केरिस सोयकारणं ?"। विप्पेण भणियं—“ देव! सहि पि तुह सुयसहस्सा कालगया" । सोऊण व इमं राया वज पहारहउव्व नट्ठचेयणो सिंहासणाओ मुँच्छाविहलंधलो निवडिओ। मुच्छावसाणे य सोगाऊरियमणो मुक.कंठं रोकि ऊण पलाने काउमाढत्तो-"हा पुत्ता ! हा हिययदइया ! हा बंधुवल्लहा ! ૧ વિના. ૨ દૈવમાં. ૭ જાણકાર વડે. ૪ મૂછથી વ્યાકુળ અને અંધ બનેલ. ૫ શેકથી ભરેલા મનવાળો. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034534
Book TitleKarunras Kadambakam
Original Sutra AuthorN/A
AuthorKasturvijay Gani
PublisherJivanbhai Chotalal Sanghvi
Publication Year1941
Total Pages326
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy