________________
(१४) करणकुतूहलम् । विहायाचार्येणोक्ता विशेषश्चात्रैकमहर्गणं प्रकल्प्याहर्गणो विश्वगुण इत्यादिना स्वस्वकरणविधिना कृते स्वस्वगतयो भवन्ति।उक्तश्च महीमिता १दहर्गणात्फलानि यानि तत्कलाः। भवन्ति मध्यमाः क्रमान्नाः सदां द्युभुक्तयः" इति परमियं गतिः कक्षाया लघुमहत्त्वेन कलादिकायहणाद्भिन्ना भवति । योजनात्मिका तु दिनगतिःसर्वदा सर्वेषाम् ११८५८ । ४५ समानैव ज्ञेया। कल्पे १८७२०६९२००००००००एतावन्ति योजनानि सर्वे समाना भमन्तीत्यूचं चद्रोच्चं विनान्येषां मन्दोच्चानां गतयो लिख्यन्ते ग्रन्थान्तरात्। वः सप्ततिभिर्विकलैका वर्मन्दोच्चस्य गतिः। द्वादशभिर्वविकलैका भौमस्य । बुधस्य वर्षे
दशभिः। बृहस्पतेश्चतुर्भिः। शुक्रस्य पञ्चभिः। शनेरेकादशभिवरेका विकला । पुनरुक्तं संवत्सरायुतैः१०००० तेषां गतयः स्युः कलादिकाः प्रायशस्त्रयोदशभिर्वर्षे रेका विकला भौमपातस्य गतिः।साधिकैः षड्वि रेका विकला बुधपातस्य गतिः। किञ्चिन्यूनैश्चतुःपञ्चषड्वि रेका विकला गुरुपातस्य। किश्चिन्यूनैश्चतुर्भिवर्षे रेका विकला भृगुपातस्य । किश्चिन्यूनः षविषैरेका विकला शनिपातस्य ॥ १३॥
अथ देशान्तरोपयायिनी भूमध्यरेखां भुजङ्ग प्रयातेनाहपुरी रक्षसां देवकन्याथ कान्ती सितः पर्वतः पर्यलीवत्सगुल्मम् । पुरी चोजयिन्याह्वया गर्गराटं कुरुक्षेत्रमेरू भुवो मध्यरेखा ॥ १४ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com