SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (१५) लङ्कापुर्य्या सूत्रस्यैकमयं बद्धान्यदयं मेरुशिरसि धार्यमियं मध्यरेखातः सूत्राधो यानि नगराणि तानि मध्यरेखानगराणीत्यर्थः ॥ १४ ॥ अथ ग्रहाणां स्वदेशीयकरणार्थ देशान्तरकर्मोपजात्याहरेखा स्वदेशान्तरयोजननी गतिहस्याघ्रगजैर्विभक्ता। लब्धा विलिप्ता खचरे विधेया प्राच्यामृणं पश्चिमतो धनं ताः॥ १५॥ प्राचीप्रतीचीसूत्रं स्वदेशस्थं भूमध्यरेखान्तर्गतं यत्स्थानं तस्मान्मध्यरेखास्थानात्स्वदेशस्यान्तरे यावन्ति योजनानि तैर्महस्य भुक्तिगुणिताचगजैरशीतिभिः ८० भक्ता लब्धा विकला मध्यरेखातः पूर्वदेशे ग्रहे हीनः पश्चिमे धनं विधेयं यथा पारंपर्यत्वाद्गर्गराट् मध्यरेखावशात्पश्चिमदेशे ३० योजने शिवपुरी अतो योजनैः ३० सूर्यमध्यगतिः ५९।८ गुणिता १७७४ अनगजैः ८० विक्ता लब्धं विकला २२ वेर्देशान्तरं पश्चिमत्वाद्धनमेवं चन्द्रादीनामपि मध्यगत्या कत्वा पत्रे लिखितम् । रेखा-"पलश्रुतिना रविभाजिता च विलिप्तिकाः प्राच्यपरेऽस्तमायम्" । पाठोऽसङ्गन्तो यथा मध्यदेशे सूर्यः १।१।३१।४ विकलाः२२धनं देशान्तरशुद्धः 11१२६ एवं सर्वे ज्ञेयाः ॥ १५॥ अथ महानयने कृतापवर्तशेषन्यायेनान्तरविनाशाईमिन्द्रवंशस्थाभ्यां कृत्वोपजात्या बीजका Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy