________________
गणककुमुदकौमुदीटीकासमेतम् । (१३) सप्तषष्टयुत्तरत्रिनवतिशतैः ९३६७ भक्तो लब्धम् १७१०।२९ उअयोरैक्यमंशादिः ५३२७॥३२॥२९ प्राग्वद्भगणादिः १४। ९॥३२॥२९ स्वक्षेपण ४।३।४३।१७ युतो जातो १५॥१॥ २१।१५।४६ मध्यमार्किः शनिर्मध्यमः ॥ १२ ॥ अथ सूर्यादीनां मध्यगतिं शार्दूलविक्रीडितेनाहनन्दाक्षाभजगारवेःशशिगतिःखांकादयोऽक्षाग्नयस्तुंगस्यांगकलाः कुवेदविकलाः पातस्य रामा भवाः । माहेयस्य महीगुणा रसयमाक्षस्येषुसिद्धा रदाः पञ्चेज्यस्य सितस्य षण्णवमिताश्चाष्टौ शनेद्वैकले ॥ १३॥
रवेः सूर्यस्य नन्दाक्षा एकोनषष्टिः कलाः भुजगा अष्टौ विकलाः ५९।८ गतिः। शशिनश्चन्द्रस्य गतिः खांकाइयो नवत्युत्तरसप्तशतकलाः अक्षामयः पञ्चविंशद्विकलाः ७९०। ३५अङ्गाःषट् कलाकुवेदा एकचत्वारिंशद्विकला:६१४१चन्द्रोच्चस्य । रामास्त्रयो भवा एकादश चन्द्रपातस्य गतिः ३।११। महीगुणा एकत्रिंशत्कला रसयमाः षड्विंशतिर्विकला भौमस्य ३१।२६।इषुसिद्धाः पञ्चचत्वारिंशदधिकद्विशतीकला रदा द्वात्रिंशद्विकला बुधशीघस्य२४५॥३२॥पञ्चकला ईज्यस्य गुरोः ५।०। षण्णवतिकला अष्टौ विकलाः शुक्रशीघोच्चस्य
टाकलाद्वयं शनेः २।०।अनया भुक्त्या युतोऽग्रिमदिनस्य मध्यमो भवति । इयं भुक्तिरल्पोत्तरत्वात्सुखार्थ प्रति विकलां
-
-
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com