SearchBrowseAboutContactDonate
Page Preview
Page 17
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (१३) सप्तषष्टयुत्तरत्रिनवतिशतैः ९३६७ भक्तो लब्धम् १७१०।२९ उअयोरैक्यमंशादिः ५३२७॥३२॥२९ प्राग्वद्भगणादिः १४। ९॥३२॥२९ स्वक्षेपण ४।३।४३।१७ युतो जातो १५॥१॥ २१।१५।४६ मध्यमार्किः शनिर्मध्यमः ॥ १२ ॥ अथ सूर्यादीनां मध्यगतिं शार्दूलविक्रीडितेनाहनन्दाक्षाभजगारवेःशशिगतिःखांकादयोऽक्षाग्नयस्तुंगस्यांगकलाः कुवेदविकलाः पातस्य रामा भवाः । माहेयस्य महीगुणा रसयमाक्षस्येषुसिद्धा रदाः पञ्चेज्यस्य सितस्य षण्णवमिताश्चाष्टौ शनेद्वैकले ॥ १३॥ रवेः सूर्यस्य नन्दाक्षा एकोनषष्टिः कलाः भुजगा अष्टौ विकलाः ५९।८ गतिः। शशिनश्चन्द्रस्य गतिः खांकाइयो नवत्युत्तरसप्तशतकलाः अक्षामयः पञ्चविंशद्विकलाः ७९०। ३५अङ्गाःषट् कलाकुवेदा एकचत्वारिंशद्विकला:६१४१चन्द्रोच्चस्य । रामास्त्रयो भवा एकादश चन्द्रपातस्य गतिः ३।११। महीगुणा एकत्रिंशत्कला रसयमाः षड्विंशतिर्विकला भौमस्य ३१।२६।इषुसिद्धाः पञ्चचत्वारिंशदधिकद्विशतीकला रदा द्वात्रिंशद्विकला बुधशीघस्य२४५॥३२॥पञ्चकला ईज्यस्य गुरोः ५।०। षण्णवतिकला अष्टौ विकलाः शुक्रशीघोच्चस्य टाकलाद्वयं शनेः २।०।अनया भुक्त्या युतोऽग्रिमदिनस्य मध्यमो भवति । इयं भुक्तिरल्पोत्तरत्वात्सुखार्थ प्रति विकलां - - Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy