SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ (१०) करणकुतूहलम् । कचतुःसहजैः ४०१२ भक्ताल्लब्धांशादिना ३९ । ४२ । ३५ युतम् १७७४१ । २९ । १५पूर्ववद्भगणादिः ४९ । ३ । ११ । २९ । ५१ स्वक्षेपेण ४।१५। १२। ५९ युतं जातं चन्द्रोच्चम् ४९ । ७ । २६ । ४२॥ १४ ॥ अथ पातानयनमाहद्विधांकचन्द्रैः १९ खखभै २७००र्दिनौषादाप्तां शयोगो भवतीन्दुपातः॥९॥ द्विःस्थितादहर्गणा १५९३१६ देकत्रांकचन्द्ररेकोनविंशतिभिर्लब्धमंशादिः ८३८५ । ३।९ अपरत्र खखौः सप्तविंशतिशतै २७०० भक्तो लब्धमंशादिः ५९ । । २१ अनयोरंशादिफलयोर्योगः ८४४४ । ३। ३० पूर्ववद्भगणादिः २३ । ५। १४ । ३ । ३० स्वक्षेपेण ९ । १७ । २५ । ९ युतो जातः मध्यमः पातः २४ । ३ ।। १८। ३९ ॥ ७॥ छ ॥९॥ अथ भौमबुधशीघ्रोच्चानयनं शार्दूलविक्रीडितेनाहरुद्रघ्नो ११ धुचयो द्विधा शशियमै २१ वेदाब्धिसिद्धेषुभि ५२४४४ भक्तोंऽशादिफलद्वयं तु सहितं स्यान्मेदिनीनन्दनः ॥ वेद ४ नो धुचयः स्वकीयदहनाब्ध्यंशेन ४३ युक्तो भवेद्भागादिश्वचलं गणात्क्षितियमेन्द्रा १४२१ प्तांशकैर्वर्जितम् ॥ १० ॥ युगणोऽहर्गणः १५९३१६ रुदैरेकादशभि ११र्गुणितः १७५२४७६ एकत्र शशियमैरेकविंशतिभिर्भक्तोंशादिः ८३ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy