SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (९) अथ मध्यमचन्द्रानयनमाहअह्नां गणः शक्रगुणो विहीनःस्वात्यष्टिभागेन लवादिरिन्दुः। अहर्गणात्खाभ्ररसाष्ट ८६०० भक्तादातेन भागादिफलेन हीनः ॥ ८॥ अनामिति । अस्योदाहरणार्थः-यथाहर्गणः १५९३१६ शकैश्चतुर्दशभिर्गुणितः २२३०४२४ स्वात्यष्टि १७ भागेन शक्रगुणोऽहर्गणः , हीनः, अत्यष्टिभिः १७ सप्तदशभिर्भक्तो लब्धेन पूर्ववदंशादिना १३१२०१ । २४ । ४२ शक्रगुणोऽहर्गणः २२३०४२४ हीनः २०९९२२२ । ३५। १८ अथ संस्कारो यथाहर्गणात् १५९३१६ खानरसाष्टपडशीतिशतैः ८६०० भक्तादानांशादिना १८।३१।३० पूर्वागतो २०९९२२२ हीनः २०९९२०४ । ३ । ४८ पूर्ववद्भगणादिः ५८३१ । १।१४।३ । ४८ स्वक्षेपेण १०।२९ । ५। ५० युतश्चन्द्रो मध्यमः स्यात् । भगणः, ५८३२ । राश्यादिः । १३ । ९ । ३८ ॥ ८ ॥ अथोच्चानयनमाहगणो द्विधा गोभि ९ रिनाभ्रवेदै ४०१२ लब्धैक्यमंशादि भवेद्विधूच्चम्। गणोऽहर्गणः १५९३१६ द्विधा स्थानद्वये स्थाप्य एकत्र गोभि ९ भक्तो लब्धमंशादिः १७७०१ । ४६ । ४० अपरत्र गण १५९३१६ इनायवेदैर्द्वादशाधि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy