SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ गणककुमुदकौमुदीटीकासमेतम् । (११) ४५१ । १४ । १७ अपरत्र वेदाब्धिसिद्धेषुभिश्चतुश्चत्वारिंशचतुःशताधिकद्विपञ्चाशत्सहरीः ५२४४४ भक्तोंऽशादिः ३३ । २४ । ५८ अनयोः फलयोर्योगः ८३४८४ । ३९। १५ पूर्ववद्भगणादिः २३१ । १० । २४ । ३९ । १५ स्वक्षेपेण ७ । २१ । १४ । २१ युतो जातो मेदिनीनन्दनो भौमः २३२ । ६ । १६ । ३। ३६ । शुचयोऽहर्गणो १५९३१६ वेदैश्चतुर्भि ४ गुणितः ६३७२६४ स्वकीयेन दहनाध्यंशेन त्रिचत्वारिंशांशेन ४३ वेदनोऽहर्गणोऽधःस्थाप्यः ६३७२६४त्रिचत्वारिंशता ४३ भक्तो लब्धमंशादि १४८ २०१५।३४ रुपरिष्ठोंको ६३७२६४ युतो जातमंशादिबुधशीघोच्चम् ६५२०८४।५।३४ एतदहर्गणात् १५९३१६ क्षितियमेन्द्राप्तांशकैरेकविंशत्युत्तरचतुर्दशशतैः १४२१ भक्तालब्धमंशादिना ११२।६।५५हीनम् ६५१९७१।५८।३९ जातो भगणादिरयम् १८११।०।११।५८।३९स्वक्षेपेण २। २१।१४।३०युतं जातं बुधोच्चम् १८११।३।३।१३॥१०॥ अथ गुर्वानयनमुपजातिकपूर्वार्द्धनाहमणोद्विधार्भयमाब्धिभिश्च भक्तःफलांशान्तरमिन्द्रमन्त्री। - अहर्गणो १५९३१६द्विधैकत्राकैदशभि १२क्तिो१३ २७६।२०।०ऽन्यत्र भयमाब्धिभिः सप्तविंशत्युत्तरद्विचत्वारिंशच्छतैः ४२२७ भक्तः३७१४१।२४अनयोः फलांशयोरन्तरम् १३२३८॥३८॥३६क्षगणादिः ३६।९।८।३८।३६ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034533
Book TitleKaran Kutuhalam
Original Sutra AuthorN/A
AuthorBhaskaracharya
PublisherKshemraj Krishnadas
Publication Year1902
Total Pages160
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy