SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ [ चतु. ५ इतिवृत्तकं ये चदुक्खं पजानन्ति अथो दुक्खस्स सम्भवं । यत्य च सब्बसो दुक्खं असेसं उपरुज्झति ॥ तञ्च मग्गं पजानन्ति दुक्खूपसमगामिनं । चेतो विमुत्तिसम्पन्ना अथो पञ्जाविमुत्तिया । भब्बा ते अन्तकिरियाय न ते जातिजरूपगा ति ॥ १०४—सील-सुत्तं चतु. ५] ये ते भिक्खवे भिक्खु सील सम्पन्ना समाधिसम्पन्ना पञ्जासम्पन्ना विमुत्तिसम्पन्ना विमुत्तिजाणदस्सनसम्पन्ना10 ओवादका विज्ञापका11 सन्दस्सका समादपका12 समुत्तेजका 1 3 सम्पहंसका14 अलंसमक्खातारो। 5 सद्धम्मस्स16 दस्सनम्पह17 भिक्खवे तेसं भिक्खूनं बहुपकारं18 वदामि, सवन19 म्पह19 भिक्खवे तेसं भिक्खनं बहपकारं वदामि, उपसडकमनम्पहं20 भिक्खवे तेसं भिक्खून बहुपकारं वदामि, पयिरुपासनम्पहं21 भिक्खवे तेसं भिक्खूनं बहुपकारं वदामि, अनुस्सरणम्पहं भिक्खवे तेसं भिक्खून बहूपकारं वदामि, अनुपब्बज्जम्पहं भिक्खवे तेसं भिक्खुनं बहपकारं वदामि। तं किस्स हेतु? तथारूपे भिक्खवे नास्ति B. 'यतो, B.C.M.P.Pa. यत्त, B. 'दुक्खुप', B.P.Pa. अत्थो, C. 6भब्बा, M.; अन्येषु ह. सब्बा। 7°जरुप, P.Pa.; B. चरम गाथा, द्वयं द्विः प्रथमः पादो त्यशुद्धः 8 B. एतत्सूत्र स्यायेनां शेन द्र० पुग्गलपात्ति, ४॥२३ द्वितीयां शेन द्र० पुग्ग ०३।१३ १ नास्ति P.Pa. 10 नास्ति B.C.P.Pa. 11 पश्चात-विज्ञ, P.Pa. योजयतः अधवोधका, इति अववोधका-स्थाने A. व्याख्या 12 °पिका B. 13 °जिका, B. 1+ °सिका, B. 15सलसमत्तका, C.; अलंसम्मत्तका। सद्धम्मस्स द°, B. 16 सदस्स, C.; नास्ति D.E.; पश्चात्-सद्ध° P.Pa. योजयतः देसेतारो, A. व्याख्या 17पह, यच्च षड् वारमिह, अपिअहं, B. सर्वदा-अहं नास्ति P; C.D.E.M. प्रात्यने कर्मवचने सर्वदा अनुस्वार; दस्सनं सहं, C. 18 केवलं C. पाढः प्रायः सर्बदा बहुप; अन्येषु ह० बहु. D.E. सर्वदा वहकारं; C. च प्रथमवारं 19 सवानं सवं, C.; समणं पह D.E. 20पहान, C. पयिरूप, B.; पतिरुप', C.; पुस्तके नास्ति Pa. पयिर', अनुस, अनुप Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy