SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ चतु. ५ ] सील-सुतं [९१ भिक्खू सेवतो भजतो पयिरुपासतो अपरिपूरो पि सलीक्खन्धो भावनापारिपूरि गच्छति, अपरिपूरो पि समाधिक्खन्धो भावनापारिपूरि गच्छति, अपरिपूरो पि पञ्जाक्खन्धो भावनापारिपूरिं गच्छति, अपरिपूरो पि विमुत्तिक्खन्धो भावनापारिपूरि गच्छति', अपरिपूरो पि विमुत्तिञाणदस्सनक्खन्धो भावनापारिपूरिं गच्छति। एवरूपा च ते भिक्खवे भिक्खू सत्थारो' ति10 पि वुच्चन्ति, सत्थवाहा।। ति पि10 वुच्चन्ति, रणजहा 2 ति पि वुच्चन्ति, तमोनुदा ति पि10 वुच्चन्ति आलोककरा ति पि13 वुच्चन्ति, ओभासकरा ति पि वुच्चन्ति, पज्जोतकरा ति पि वुच्चन्ति, उक्काधारा ति पि उच्चन्ति, पभङकरा ति पि वुच्चन्ति, अरिया ति पि वुच्चन्ति, चक्खुमन्तो15 ति पि वुच्चन्तीति। पामुज्जकरणं16 ठानं एवं17 होति विजानतं18 । यदिदं भावितत्तानं अरियानं धम्मजीविनं1 ॥ ते जोतयन्ति20 सद्धम्मं भासयन्ति पभङकरा । आलोककरणा धीरा चक्खमन्तो रणजहा21 ॥ येसं वे22 सासनं सुत्वा सम्मदज्ञाय2 3 पण्डिता। जातिक्खयम24 भिज्ञाय नागच्छन्ति पूनब्भवन्ति ॥५॥ 1अनुसर, P.; अनुसयं, C. नास्त्येद् वाक्यं D.E. 'नास्ति C. परिरुप, B.Pa. 4 M. सर्वदा पूरि; B.C.P.Pa. सर्वदा पूरि, इह सूत्रे पञ्जाक्ख° D.E.P. D.E.Omit this sentence. 'नास्ति एतद्वाक्यम् ऊ कारः केवलं M. सत्तारो, C. नास्तिC. 10जातकन्ता रादिनित्थरणतो सत्तवाहा ति A.; सत्तवाहो, C.P.Pa. 11 °हो, C.; मरणजहा, D.E. 12आलोक-दिवाकरा वा ति व, Pa.; पज्जोतक° इत्यतः प्राक। 1"यथा A.M.; अन्येषु ह० पभ उक्क° इत्यतः प्राक्; उक्ककरा, B.; पभाकरो, Pa. 14 °मन्ता, B.C. 10 पामोज्ज° D.E.; पामुज्जकरण, B.; °करणट्ठाणं, C.; कारणं, P.Pa. 16एतं, B.D.E.P.Pa. 17 विज्जानं, C. 18जीवितं, D.E. 1 जोतस्सन्त, C.; वोमारन्ति Pa. 20°जहो, B.C.;°चहा P. 21चे, B.; च D.E. सद्धम्माय, B. 23 °म केवलं M.; अन्येषु ह०°.. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy