SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ चतु. ४ ] समण-सुतं [८९ ब्राह्मणा' वा इदं दुक्खन्ति यथाभूतं नप्पजानन्ति' , अयं दुक्खसमुदयो ति यथाभूतं नप्पजानन्ति, अयं दुक्खनिरोधोति यथाभूतं नप्पजानन्ति', अयं दुक्खनिरोधगामिनी पटिपदा ति यथाभूतं नप्पजानन्ति, न ते मे भिक्खवे समणा वा ब्राह्मणा वा समणेसु वा समणसम्मता ब्राह्मणेसु वा ब्राह्मणसम्मता', न च” पनेते' आयस्मन्तो सामञ्जत्थं वा ब्राह्मञ्जत्थं९ वा दिट्ठव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरन्ति। ये10 च खो केचि10 भिक्खवे समणा वा ब्राह्मणा वा इदं दुक्खन्ति यथाभूतं पजानन्ति, अयं दुक्खसमुदयो ति यथाभूतं पजानन्ति, अयं दुक्खनिरोधो ति यथाभुतं पजानन्ति, अयं दुक्खनिरोधगामिनी12 पटिपदा1 ति यथाभूतं पजानन्ति, ते खो मे14 भिक्खवे समणा वा ब्राह्मणा वा समणेसु चेव समणसम्मता, ब्राह्मणेसु च ब्राह्मणसम्मता, ते च पनायस्मन्तो समझत्थञ्च1 ब्राह्मञ्जत्थञ्च17 दि8 व धम्मे सयं अभिजा18 सच्छिकत्वा उपसम्पज्ज विहरन्ती ति19 । ये दुक्खं नप्पजानन्ति ' अत्थो20 दुक्खस्स सम्भवं । यत्थ च21 सब्बसो दुक्खं असेसं उपरुज्झति ।। तञ्च मग्गं न जानन्ति दुक्खूपसमगामिनं । चेतोविमुत्तिहीना23 ते23 अथो24 पाविमुत्तिया। अभब्बा25 ते अन्तकिरियाय ते26 वे26 जातिजरूपगा27 ॥ 1B.P.Pa. सर्वत्र-ब्रह्म, अ, ब्रह्मणत्थं, शेषेषु ह० चापिM. सर्वदा ब्राह्म। 2न प,° P.Pa. ई°,C.D.E.; शेषेषु ह० इ०, न ते मे, M., शेषेषु ह० न मे ते। चेव, P.Pa. नास्ति C. ते चपन, B. 8 °मन्तो, M.P.Pa.; °मन्ता, B.D.E.; मन्ति, C. 9 °अत्तं, B.P.Pa. 10 ये हि केचि, D.E.; सच्छिकत्वा......केचि इति स्याने Pa. पाठ:-- तंनप्पजानन्ति C. 11 इदं, C. 12 °ई,D.E.; अन्येषु ह. C. नास्ति गामिनी। 13 पति, P.Pa. 14 ते खो मे, M.P.; ते न खो मे, B.C.Pa.; ते च खो मे, D.E. 15 °ओ, M.P.; अन्येषु ह.. °आ, 16 °अत्तञ्च, B.P.Pa. 17 ब्रह्मणतणत्तञ्च, P.Pa.; नास्ति. B. 18अभिज्ञाय C., संपूर्ण वाक्यकृते द्र• अङगुः-नि० चतु० ५।१ 19विहरतीति, B.C. 20अत्थो, C.; यतो, B. 21यत्थञ्च, D.E.; यथा च, C.; यतो च, B. 2 दुक्खुप', B.M.P.Pa. 23 विमत्तिनातेन, C.; °विमुत्तिसम्पन्ना, B. 24अत्थो, B.C. 25 भब्बा, Pa. 20न ते, B.C. 27°जरुप', B.,B.C.D.E. योज्यते--ति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy