SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ तिक. ४१३ ] ८२-सह-सुत्तं [ ६५ ८२-सद्द-सुत्तं [तिक. ४।३] तयो मे भिक्खवे देवेसु दवेसद्दा निच्छरन्ति समया समयं उपादाय। कतमे तयो? यस्मिा भिक्खवे समये अरियसावको केसमस्सु ओहारेत्वा कासायानि वत्थानि अच्छादेत्वा अगारस्मा अनगारियं पब्बज्जाय चेतेति, तस्मि भिक्खवे4 समये देवेसु देवसद्दो निच्छरतिः एसो अरियसावको मारेन' सद्धि सङ्गामाय चेतेतीति । अयं भिक्खवे पठमो देवेसु देवसद्दो निच्छरति समया समयं उपादाय । पुन च परं भिक्खवे यस्मि समये अरियसावको सत्तन्नं बोधिपक्खियानं धम्मानं भावनानुयोगमनुयुत्तो विहरति, तस्मि भिक्खवे समये देवेसु देवसद्दो निच्छरति : एसो अरियसावको मारेन' सद्धि सङगामेतीति । अयं भिक्खवे दुतियो देवेसु देवसद्दो निच्छरति समया समयं उपादाय । पुन च परं भिक्खवे यस्मि समये अरियसावको आसवानं खया अनासवं चेतोविमुत्ति पञ्चाविमुत्तिं दिट्टेव धम्मे सयं अभिज्ञा सच्छिकत्वा उपसम्पज्ज विहरति, तस्मि भिक्खवे समये देवेसु देवसद्दो निच्छरति : एसो अरियसावको विजितसङगामो, तमेव सङगामसीसं अभिविजिय अज्झा वसतीति । अयं भिक्खवे ततियो देवेसु देवसहो निच्छरति समया समयं उपादाय। इमे खो भिक्खवे तयो देवेसु देवसद्दा निच्छरन्ति समया समयं उपादाया ति । दिस्वा11 विजितसङगामं सम्मासम्बुद्धसावक । देवता पि नमस्सन्ति महन्तं वीतसारदं ॥ नमो ते पूरिसाजञ्ज13 यो त्वं दुज्जयमज्झएँ। 4 । जेत्वान मच्चुनो सेनं 15 वि क्खेिन अनावरं16 ॥ यम्पि, B. ओहायापेत्वा, B. अनाग , B.Pa. 4भि', केवलं M. मानेन, C. A. पाठान्तरं पक्खिकानं द्रष्ट० सुत्त ९७ अयम्पि, D.E. नास्ति B. द्रष्टव्यं ९७ च पुग्गलपञ्जत्ति III. I. 9 विजय, P.Pa.; °विज्झिय, C.; विज्झय, B. 10 इमे खो...... उपादाय, नास्ति D.E. 11 दिस्वा च, P.Pa. 12 °सम्बद्धस्स सावकं, D. 13 °ज, D.E.; पूरिसजा , B. 14 अज्झभ, M. च A.; अज्झभि, P.Pa.; अज्झY, C.; त्वं नुदुज्जमच्चग, B.; त्वा दुज्जयमज्जयि, D.E. 15 जत्वा मनोभुनो सेनं, M. 16 अनावरं, M.P.A. (अज्जेहि आवरितुं पटिसेधेतुं असक्कुनेय्यत्ता), अनासवं, C.D.E.; अनासवा, B. (पाठान्तर आनसव?). Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy