SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ इतिवृत्तक [ तिक. ४।४ इति हेतं नमस्सन्ति देवता पत्तमानसं । तन्हि तस्स नमस्सन्ति येन मच्चुवसं वजे ति ॥३॥ ८३–चवमान-सुत्तं [तिक. ४।४] यदा भिक्खवे देवो देवकाया चवनधम्मो होति पञ्च' पुब्बनिमित्तानि पातुभवन्ति । माला मिलायन्ति, वत्थानि किलिस्सन्ति, कच्छेहि सेदा मुच्चन्ति', काये दुब्बणियं ओक्कमति , सके देवो' देवासने नाभिरमतीति । तमेनं भिक्खवे देवा चवनधम्मो अयं देवपुत्तोति इति विदित्वा तीहि वचाहि अनुमोदन्तिः11 इतो भो सुगति गच्छ, सुगतिं गन्त्वा सुलद्धलाभं12 लभ, सुलद्धलाभं 3 लभित्वा सुप्पतिट्ठितो भवाहीति । एवं वुत्ते अञ्जतरो भिक्खु भगवन्तं एतदवोच । किन्नु खोभन्ते देवानं सुगतिगमनसङखातं16, किञ्च भन्ते देवानं सुलद्धलाभसहखातं17,किं पन भन्ते देवानं सुपतिद्वितसखात 17न्ति? मनुस्सत्तं खो भिक्खवे18 देवानं सुगतिगमनसङखातं17यं मनुस्सभूतो समानो तथागतप्पवेदिते धम्मविनये सद्धं19 पटिलभति, इदं खो भिक्खवे20 देवानं सुलद्धलाभसङखातं17 सा खो पनस्स सद्धा निविट्ठा21 होति, मूलजाता पतिट्टिता, दळ्हा असंहारिया समणेन वा ब्राह्मणेन वा देवेन वा मारेन वा ब्रह्मना वा केनचि वा लोकस्मिं, इदं खो भिक्खवे20 देवानं सुप्पतिद्वितसङखातन्ति। यदा देवो देवकाया चवति आयुसङखया17। तयो सदा निच्छरन्ति देवानं अनुमोदतं2 || 1 सत्तमानसं, C.; सत्ताम, B. पञ्चस्स, B.M.P.Pa. 3 मालानि, B.C. + मुञ्चन्ति, D.E.; अट्ठकथाहस्तलेखे। काय,D.E. 6 °अन्ति, C.D.E. त्य.. इति त्य० D.E. १ तमेनं, B.: तमेन, P.: तमे, D.E.; कतमो, C.Pa. 10 देवो, C.D.E. 11 अनुमोदेन्ति, B. C. M. 12 नास्ति C.Pa.; सु सुग्गति गन्ता लद्ध लाभ, B. (नास्ति लभ). 13 सुलद्ध ल', B. 14 भगवाहीति, B.; भवाहि, C. 15 किं नु, B.M. P.Pa. 16 °संख, C.D.E. 17 किञ्च, M.; किञ्चि , C.D.E.P. Pa.; किच्चि , B. 18 भिक्खु, B.C.M.P. 19 सई, B.; सच्चं, C. 20 भिक्खु, M. 21 निविद्धा, B. ब्रह्म, B.P.Pa. 23 लाकस्मिन्ति, B.C.M. 24 अनुमोदयं, B.C.M. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy