SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ ६४] इतितकं [ तिक. ४।२ असक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपाय दुग्गति। विनिपातं निरयं उपपन्ना; दिट्ठा मया भिक्खवे सत्ता सक्कारेन च असक्कारेन च तदुभयेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गतिं विनिपातं निरयं उपपन्ना। तं खो पनाहं भिक्खवे न अञ्जस्स+ समणस्स वा ब्राह्मणस्स वा सुत्वा वदामिः दिट्ठा मया भिक्खवे सत्ता सक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना; दिट्ठा मया भिक्खवे सत्ता असक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना; दिवा मया भिक्खवे सत्ता सक्कारेन च असक्कारेन च तदुभयेन अभिभूता परियादिन्नचित्ता कायस्स भेदा पर म्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना। अपिच भिक्खवे यदेव मे सामञातं' सामं दिट्ट सामं विदितं तदेवाहं वदामिः दिदा मया भिक्खवे सत्ता सक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना; दिट्ठा मया भिक्खवे सत्ता असक्कारेन अभिभूता परियादिन्नचित्ता कायस्स भेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना; दिट्ठा मया भिक्खवे सत्ता सक्कारेन च असक्कारेन च तदुभयेन अभिभूता परियादिन्नचित्ता कायस्सभेदा परम्मरणा अपायं दुग्गति विनिपातं निरयं उपपन्ना ति । यस्स सक्करीयमानस्स: असक्कारेन चुभयं । समाधि न विकम्पति अप्पमादविहारिनो 10 ॥ तं 11 झायिनं 11 साततिकं 12 सुखुमदिट्टिविपस्सकं13 । उपादानक्खयारामं + आहु सप्पुरिसो इतीति ॥२॥ IP.Pa. नास्ति सर्बत्र दुग्गति इह निरियं, B.P.Pa. अत्रान्यत्र चेहसत्ते। उप्पन्ना ति,D.E.C. नास्ति तुजीय दिट्ठा..... उपपन्ना। नाडास्स, M. ब्रह्म, B.P.Pa. M. नास्ति द्वितीय बुद्ध यदेवस्स मे सामं जातं, P.Pa. 8 सक्करीय D.; इय', E.M.; सक्कारिय', B.C.; सक्कारेय', P.Pa. 9 समाधिना वि° B.C.; विकमति, C.; समादिन्न विकप्पति, P.Pa. 10 अपमाद', P.; अप्पमान',D.E.; अपमाण', Pa. 11 तज्झायिनं, P.Pa. °अनं, C. 12 साततियं, M.; साचारिक, C.P.Pa.; भासतियं, B. 13सुखं दि', B.C.D.E.P.M., दिट्रिपस्सकं, B.; सुखदिष्ट्रि विप, Pa. 1 उपादानख° D.E. M.; उपादानं, B.C.; उपादानक्ख, P.Pa. Shree Sudharmaswami Gyanbhandar-Umara Surat www.umaragyanbhandar.com
SR No.034513
Book TitleItivuttakam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages112
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy