________________
समयनिर्णवः। तमा हि-हरिभद्राचार्यो नोक्ताकृतगाथानिर्दिष्टसमयानुसारेण षष्ठयां शताब्यां विद्यमानोऽभूत्, नापि च याकोबीप्रभृतिपण्डितकथनानुसारेण सिद्धर्षिवद् दशम्यां शताब्वाम् , परन्तु, एतयोर्द्वयोः प्रतान्योः समान्तरालकाले-अर्थाद् अष्टम्यां शताब्द्या स सूरिः श्रमणभगवत्-श्रीमहावीरतीर्थंकरप्रबोधित-अनेकान्तवाद-विजयद्योतकां जयपताकां भारतवर्षीय आध्यात्मिके गगनाङ्गण उपेस्तरां सगौरखं समुल्लासयन् विहरति स्म । ___ अस्मदीयमेतन्मतमाकलय्य जिज्ञासूनां मनस्ययं प्रश्न उत्पधेत-यदि पूर्वोक्तरीत्या सिर्षिणा स्वकथाप्रशस्तो हरिभद्रः स्वकीय-धर्मबोधकरगुरुत्वेन वर्णितः, तदा तयोर्मध्ये शताब्दीद्वयप्रमितमन्तरं कथं सङ्गच्छेत ? । तत्रेदं समाधानम् - हरिभद्रमुद्दिश्य सिद्धार्षिकृतस्य धर्मबोधकरगुरुत्ववर्णनस्य तात्पर्य न खलु साक्षाद्गुरुत्वे, किन्तु परम्पर गुरुत्वे-अर्थात् परोक्षगुरुत्वे-विज्ञेयम् । यद्यपि, डॉ. याकोबीमहाशयेन सिद्धर्षिकृतं तद्वर्णनं साक्षाद्गुरुत्वेनैव स्वीकृत्य सिद्धर्षि-हरिभद्रयोः परस्परं वास्तविकगुरु-शिष्यभावसम्बन्ध दर्शयितुं प्रयासः कृतः । परन्तु, तत्कृतकल्पनाया प्रान्तिमूलत्वमस्मदीयेन निम्नलिखितकथनेन स्पष्टं भावष्यतीति ।
सिद्धास्तविकगुरुस्तु देल्लमहत्तरशिष्यो मर्पिरासीत् । एतद्विषयक उल्लेखः स्पष्टतया तस्या एव कथायाः प्रशस्तौ सप्तमे पद्ये कृतो वर्तते । पथा
“ सदीक्षादायकं तस्य स्वस्य चाहं गुरुत्तमम् । नमस्यामि महाभागं गर्षिमुनिपुङ्गवम् ॥"
वयं त्वेवं सम्भावयामः-हरिभद्रावरचिताया ललितविस्तराख्यवृत्त्या अवलोकनेन सिद्धर्षेमिथ्याभ्रान्तिर्विनष्टा, सम्यग्दृष्टेिश्व समुत्पन्ना भवेत् । अतस्तेन स्वकथाप्रशस्ती, पूर्व वास्तविकगुरुं वर्णयित्वा, पश्चात् पक्षान्तरवाचकं ' अथवा ' शब्दं च प्रयुज्य प्रकारान्तरेण सद्धर्मप्राप्तौ निमित्तभूतत्वात्हरिभद्रोऽपि धमबोधकरगुरुत्येनोपवर्णित इति । 'सिद्धर्हरिभद्रस्य साक्षात्कारः सनातः' एतदर्थप्रत्यायकं त्वेकमाप वाक्यं तस्यां महत्यां कथायां क्वापि न दृष्टिपथमायाति । प्रत्युत, तदिपरीतायानि किल नेकानि वाक्यानि दर्शयितुं शक्यन्ते।
तथा हि-पूर्वोल्लिखितेषु प्रशस्निगत हरिभद्रप्रशंसागर्भितेषु त्रिषु पद्यधु, अन्तिमपपस्थ भावायो विशेषेण विचारणीयः । आस्मन् पद्ये सिदपिरेवं सूचयति-आचार्यहरिभद्रः [ विशिष्टज्ञानवलेन] 'अनागतम् । अर्थाद् भविष्यत्कालवर्तिनं मां ज्ञात्वा, [मन्ये ] मम हितायैव ' ललितविस्तरा' नानी चैत्यबन्दनसूत्रवृत्ति विरचितवान् , इति । अत्रत्य ' अनागतं' शब्दस्य 'भविष्यत्कालवर्तिनम् ' इत्ये.
३२ ललितविस्तरावृत्त्या उपरि पञ्जिकानामटीकाका मुनिचन्द्रमरिणा स्वठीकाप्रारम्भे निम्नागिस्वितं पय सन्दृन्धं, तस्यावलोकनेनापि अस्मत्कृतसम्भावना सप्रमाणा प्रतिभाति । यथा
“यां बुदम्बा किल सिद्धसाधुरखिहव्याख्यातृचूडामाण:
सम्बुद्धः सुगसप्रणीतसमयाभ्यासाचलचेतनः । यत्कर्तः स्वकृतौ पुनमुरुतया चक्र नमस्यामसौ
को खेनां विवृणोतु नाम विबृति स्मृत्य तथाऽयात्मनः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com