________________
हरिभद्राचार्यस्य
૫૭
विद्यमानस्य बङ्गदेशशासकनृपतिवनपालस्य समवर्ती आसीत् ' इति । तस्य किमपि प्रमाणमद्यावधि न प्रसिद्धिमायातम्, अतोऽस्य धर्मोत्तरस्य हरिभद्रादवकालवर्तित्वस्वीकारे न ' दसामञ्जस्यम् ।
२२
'_
हरिभद्रः - मलवादी च ।
हरिभद्र-धर्मोत्तरयोरिव हरिभद्र-मल्लवादिनोरपि पौर्वापर्ये एका जटिला समस्या समुपति जैनतत्त्वज्ञान मूलाधारभूत - नयवाद सिद्धान्तप्रतिपादकस्य ' द्वादशारन्यचक्र' नामकमहाग्रन्थस्य ' मल्लवादी 'नामाचार्यो जैन।ये इतिहासे सुप्रसिद्धः । एनमेव तार्किकशिरोमणिं हरिभद्रसूरिरनेका पताकायां द्वित्रेषु स्थलेषु आह च वादिमुख्यो मल्लवादी सम्मतिटीकायाम् ' इत्येतादृशे खेन जैन साहित्यशेखरायमाण -' सम्मतिप्रकरण ' नामक महातप्रन्थस्याऽपि टीकाकारत्वेन इ वान् । अयं चाचार्योऽद्यावधि जैन परंपरायां साधारणतः वृष्टीयचतुर्थशताब्दीवर्ती मन्यते ।
५८ 6
इतच, उपरितन परिशिष्टसूचनानुसारेण धर्मोत्तर कृतन्यायविन्दुटीकायाष्टिप्पणीकारत्वेनाि वादन एव नाम अवाप्यते । सामान्यतो जैनवाङ्मयेऽद्यापि मल्लवादिनाम्न एकस्यैवाचार्यस्य । तत्वात्, उक्तमसिद्धतार्किकमलवादि-न्यायबिन्दुटे) का टेप्पणकारमध्वादिना र क्यस्वीकारे विदुष न्तिः साहजिकी । अनयैव भ्रान्त्या विद्याभूषणमहाशयेन मसिद्धतार्किकमवादिनः खष्टीयनव दीवर्तित्वं स्थापयितुं प्रयासः कृतः ।
५९
परन्तु, असौ प्रसिद्धतार्किकस्तु हरिभद्रेण स्वयं स्पष्टं स्मृतत्वात् तस्मात् प्राचीन एव, त्राघुना न स्वल्पोऽपि कस्याश्चित् शङ्काया अवकाशः । तथैव, उपरितने परिशिष्टे ध हरिभद्रात् पश्चाद्वर्तित्वेन प्रदर्शितत्वात् टिप्पणीकारों मलवादी हि हरिभद्रादर्वाचीनः इत्यपि मेव । ततश्च - धर्मोत्तरनामानौ द्वौ बौद्धाचार्याविव मलवादिनामानौ जैनाचार्याविधि द्वावेव स्वीकर इत्यस्माकमत्र निर्णयः ।
४
हरिभद्रः - शङ्कराचार्यश्च ।
हरिभद्रसूरेः समयनिर्णयेन, तत्साहित्यावलोकनेन च मायावादमतिष्ठापकस्याऽऽदिमशङ्कर, यससमय विषयेऽपि कियान् निर्णयः कर्तुं शक्यते ।
तत्र तावत् पुराविदां विदुषामस्मिन् विषयेऽनेकानि मतानि विलोक्यन्ते । कस्यचिन्मतेन
५७ तदेव पुस्तकम् ( पृ० १३१ )
५८ अनेकान्तजयपताका [ यशोविजयग्रन्थमालायां मुद्रिता ] पृ० ४७-४८; ९९ ५९ ' हिस्टरी आव दि मिडिवलस्कुल आव इन्डियन लॉजिक पृ० ३४.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com