SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ १०० गुजरातना ऐतिहासिक लेख ३३ स्यां कीर्त्तिस्तृलोक्यानिजभुवनभरं भर्त्तुमासीत्समर्थः पुत्रश्चास्माकमे कस्स कलमिति कृतं जन्मं वर्मैरनेकैः [।] किं कर्त्तु' स्थेयमस्मिन्निति विम ३४ लयश৺पुण्यशोपानमार्ग' स्वर्गं प्रोचुंग सौधें प्रति रदनुपर्मः कीर्त्तिग्रे ( मे ) वानुयातः(तः)` ॥ [३५] वन्धूनां बन्धुराणी मुचितनिजकुले पूर्व्वजानां प्रजांनीं जाता३५ नां वल्लभानां भुवनभरितसत्कीर्त्तिमूर्त्तिस्थितां [] त्रातुं कीर्त्ति" सलोकां कलिकलुषमथो हंतुमंतो रिपूणां श्रीमान्सिहासनस्थो वैधनु तचरितोमोघव ३६ र्ष प्रशस्ति ॥ [ ३६ ] त्रातु नम्रान्विजेतुं रणशिरसि परान्प्राथकेभ्य (1)दातं निव्र्व्वोढुं रूढिसत्यं धरणिपरिवृढो नेदृशोन्यः [[]इत्थं प्रोत्थाय रसार्थं पृथुरवपद३७ ढक्कादिमन्द्रप्रघोषो यैसोन्द्रस्येव नित्यं ध्वनति कलिमलघ्वन्सैिनो मन्दिरा ॥ [३७] दृष्ट्ातन्नवराज्यमूर्जि [ त ] वृहद्धर्म्मप्रभवं नृपं मूर्ये षोडशराज्य - ३८ वत्कृतयुग प्रारम्भ इत्याकुलः [ । ] नश्यन्नन्तरनुप्रविश्य विषमो मायामयोसौ कलिः सौमन्तान्सचिवन्स्ववान्धवजनानक्षोभयत्स्वीकृताम् || [३८] ३९ शठमैत्रं प्रविधाय स्कूटशपथैरोशस्वतंत्र स्वयं विनिहत्योचितयुक्तका रिपुरुषान्सर्व्वे स्वयंग्राहिणः [ । ] परयोषिदुहितां स्वसेति न पु ४० नर्भेदपशूनामिव प्रभुरेवं कलिकालमित्यवसितं सद्वृत्तमुष्टतैः ॥ [ ३६ ] विततमहिमघाम्नि व्योम्नि संहृत्य घाम्नामितवति महतीन्द्रोण्ड ३२ ४१ लं ताराकाश्च [ । ] उदयमहिमभाजो ब्राजितास्सप्रतापे विरतवति विजिह्माश्वोर्जिं• तास्तावदेव( : )" ॥ [ ४० ] गुरुवुषमनुयातस्सार्यपातालमला ४२ दुदयगिरिमहिम्नो रट्टमार्चण्डदेवः । पुनरुदयमुपेत्योघृत्त तेजस्विचैकं प्रतिहतमथ कृत्वा लोर्केमेक पुनाति ॥ [४१] राजात्मा मन एव तस्य ४३ सचिवस्सामन्तचक्रं पुनस्तनीत्येन्दियवर्ग एष विधिवद्वागादयस्सेवकाः [ । ]देहस्थानमधिष्ठित' स्वविषयं भोक्तुं स्वतन्त्रः क्षमस्त १ व्याप्ता २ वांया त्रिलोकौनिज 3 पायो जन्म ४ वां कर्तु ५ वांगे। स्थेय वांया सोपान ७ सौ ८ वां यद ने छीना मे उन सभ्धश १० वां बन्धूनां १ यो बन्घुराणां १२ भूणभ। जानाम्प्रजानां छे १३ वां मूर्त्तिस्थितानाम् १४ या कीर्ति १५ । सिंहा १९ वयो बुध १७१ वर्ष: प्रशास्ति १८ वां त्रातुं १८ वयो न्यार्थकेभ्य २० समर्थः शहने। उमेश ४। २१ व यस्ये २२ वांया ध्वंसिनो २३ पांथे। बृह २४ वां भूयः २५ वयो युगप्रारम्भ २९ न्ध्व मने स्वीकृतान् २७ ७६ शाहू विठ्ठीडित २८ वां मन्त्रं २८ वां कूट 30 वां विद्दुहि ३२ या काल इत्य 33 वां मुहत्ततः ૩૪ મત્તુભવિક્રીડિત છટ્ટ ३५ व તથા પછીના શ્લોકના છંદ માલિની ३७ बुध ३८ या स्सोर्य. ३८ वां मेकः ४१ थे। स्तन्नीत्येन्द्रिय ४२ पोष्टितः ४३ वां भोक्तुं Shree Sudharmaswami Gyanbhandar-Umara, Surat वयो न्यचिवान्स्वबा• स्वतंत्राः ३१ वया तारकाच ३९ भा त्योहत ४० पाथे www.umaragyanbhandar.com)
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy