SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ अमोघवर्ष १ लानां संजाननां ताम्रपत्रो २३ त्कीर्तिनारायणः ॥ [ २३ ] ततै प्रतिनिवृत्य तत्प्रकृतभृत्यकर्मेत्यर्यः प्रतापमिव नर्मदातटमनुप्रयात - पुनः [1] सकोशलकलिंगवगिडहलौडूक [1] - २४ न्मालवी विलभ्य निजसेवकै स्वयमवूभुजद्विक्रमः ॥ [ २४ ] प्रत्यावृत्तः प्राति राज्यं विधेयं कृत्वा रेवामुत्तरं विन्ध्यपादे [1] कुर्वन्धर्मान्कीर्तनैः पुण्य[ वृ]. न्दैरध्यष्टात्तान्सो" २५ चितां रोजधानी" ॥ [ २५ ] मण्डलेशमहाराजसर्वस्वं यदभूर्भुवः । महाराज__ सर्वस्वामी भावी तस्य सुतोजेंनि ॥ [ २६ ] यज्जन्मकाले दैवज्ञैरादिष्ठ(ष्टं ) विषहो भुवं [1] भोक्तेति हि२६ मैंवत्सतुपर्यान्ताम्बुधिमेखलां[॥ २७ ] योद्धारोमोघवर्षेण वैद्धा ये व युधि द्विषः [1] मुक्ता ये विकृतास्तेषां भस्मतश्शृंखलोद्धृतिः ॥ [२८]तत प्रभूतवर्ष. स्सन्स्वसंपूर्णम२७ नोरथः[। जगतुंगस्से मेरुर्वा भूभृतामुपरि स्थितः ॥[1] उद[ति ]ष्ठदवष्टम्भं भक्तुं द्रविलभूभृतां[। सजागरणचिन्तास्थमन्त्रणभ्रान्तचेतसां ।। [३०] प्रस्था नेन हि के२८ वलं प्रचलति स्वच्छादिताच्छादिता घात्री विक्रमसाधनस्सकलुषं विद्वेषिणां द्वेषिणां []लक्ष्मीरप्युरसो लतेव पवनप्रायासिता यासिता धूलिन्नँव दिशो२९ गमद्रिपुयशस्सन्तानकं तीनकं [॥ ३१ ] त्रस्यत्केरलपाण्ड्यचौलिकनृपस्संपल्लवं पल्लवं प्रम्लानिं गमयन्कलिंगमगधप्रायासको यासकः[। गर्जद्गुर्जरमौशौ-" ३० शौर्यविलयो लंकारयन्नुद्योगस्तदनिन्द्यशासनमतस्सद्विक्रमो विक्रमः ॥ [३२] निकृतिविकृतगंगाश्शृंखलोवद्धनिष्ठी मृतिमयुरनुकूला मैण्डलेशा स्वभृ३१ त्या[1] विजैसमहितेनुर्यस्य वाह्यालिभूमि परिवृतिविष्टया वेगिनार्थीदयोपि ॥ [३२] राजामात्यवराविव स्वहितकार्यालस्यनष्टौ हठाइण्डेनैव नि३२ यम्य मूकवधिविानीय हेलापुरे[1]लंकीतच्छिल तत्प्रभुप्रतिकृती का(ची )[श्ची] ...मुपेतौ" ततः कीर्तिस्तम्भनिभौ शिवायतनके येनेह संस्थापितौ ॥"[३४] या. १७ भत्तेमवाति २ पांय तत ३ या प्रकृति ४ पायो त्ययं ५ वांया वंग (गि अथवा गिर्नु साराय मंडी हायरी.) वांया न्मालवान् ७ वांया सेवकैः ८ वांया मबूभुजद्वि ८ ५वी १० वाया मुत्सरी ११ वाया रध्यष्ठात्तां स्वो १२ पायो राजधानी १३ हासिनी १४ायामण्डलेशोमहाराजः शर्वः स्वो १५वाय महाराजशः १६ मा तथा पछीना यार सन छ भनु४५ १७ पाया त्सेतुपर्यन्ताम्बुधि १८ वांया बद्धा ये च १४ वय। जगत्तुंग २० माथी भनु न छAureवित. २१ वाया मौलि २२ वांयालंकारयन्कारयन्नुद्योगै २३ वा श्शंखलाबद्ध २४ वाया मण्डलेशाः स्वभृत्या. २५ पाया मभितेनु २१ परिवृतिमनु २७ भासिनी २८ वाया बधिरा २८ वाया लंकातः किल 30 वांयामुपेते ३१ पांया निभे ३२ पाया संस्थापिते 33 छ वित. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy