SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ अमोघवर्ष १ लानां संजाननां ताम्रपत्री १०१ बीजं पतरूं-बीजी बाजु. ४४ स्मन्भोक्तरि' सन्निपातविवशे सर्वेपि नश्यन्ति ते ॥ [ ४२ ]दोषानौषधवदनान निलवत्शुष्कन्धेनान्यमिवैत् ध्वान्तं भानुवदात्मपूर्वज. ४५ समानायागतान्द्रोहकाने [1] संतापान्विनिहत्य यः कलिमलं धात्र्यादिसम्प्रान्ततः (।) कीर्त्या चन्द्रिक एवं चन्धवलच्छद्रत्रश्रिया ४६ भ्राजितः ।। [४३] यण्डाभिहतोत्तरोरिव फलं मुक्ताफलं मण्डलात् (।) यातं शूकरयूथवद्गहनतस्तन्मन्दिरं हास्तिकं । यत्कोपोग्र४७ दवाग्निदग्धतनवः प्राप्ता बिमूर्ति पने' (।) तत्पादोपनतप्रसादतनवः प्राप्तो" विभूतिम्रै ॥ [ ४४ ] यस्याज्ञां परचक्रि'" स्रजमिवाजलं शि४८ रोभिवहन्त्यादिद्गन्तिघटावलीमुखपटः कीर्तिप्रतानस्सतैः । (1) यत्रस्थ स्वकरप्र तापमाहिमा कस्यापि दूरस्थितः (।)तेजक्रान्तसमस्तभूमँदि४९ न एवासौ न कस्योपरि ॥ [१५] येद्वारे परमण्डलाधिपतयो दौवारिकैारिकै. रास्थानावसरं प्रतीक्ष्य वहिरप्यध्यासित यासिता । गाणिक्यं वरत्नमौ" ५० क्तिकचितं तद्धास्तिकं हास्तिकं (1) नादास्याम यदीति यत्र निजकं पश्यन्ति नश्यन्ति च ॥ [ ४६ ] सर्प पातुमसो दैदी निजतनुं जीमूतकेतोस्सुतः (।) श्यनायाथ शिविः क५१ पोतपरिरक्षार्थ दधीचोस्थिने । तेप्येकैकमतर्पयन्किलमहालक्ष्म्यै स्वावामांगुलिं लोकोपद्रवशान्तये स्म दिशति श्रीवीरनारायणः ॥ [१७] हत्वा भ्रातर५२ मेव राज्यमहरदेवीं च दीनस्ततो लक्षं कोटिमलेखयकिलं कलौ दाता स गुप्ता न्वयः [1] येनात्याजि तनु स्वराज्यमसकृद्वावार्थकैः का कथा (I) ही५३ तस्योन्नतिराष्ट्राकूढतिलैको दातेति कील्वपि" ॥ [ ४८ ] स्वभुजभुजसनिस्त्रि शोगदंष्ट्रासदष्टप्रवल( वल )रिपुसमूहेमोघवर्षे मधीशे" । (I) न दध. ५४ ति पदमीतिव्याधिदुष्कालैकाले (1) हिमशिशिरवसन्तप्रीष्मवर्षाशरत्सु ।[१४९] चतुस्ससुद्रपर्यान्तः समुद्रे यत्प्रसाषितं [1] भमा समस्तभूपालमुद्राग. ૧ વાંચો રિકન્સોરિ રે આ તથા ૫છીના લોકને છંદ શાર્દૂલવિકાશિત ૩ વાંચે ૫ ૪ વાંચો न्द्रोहकान् ५ बाय। संतापाद्विनि , वाया चन्द्रिकयेव ७ पांय। यद्दण्डाभिहतात्तरी ८ वांया लाद्यात वाय परे १० पायो प्राप्ता ११ वाय॥ म्परे १२ वांया चक्रिणः १३ पाय। स्सितः १४ वांया यत्रस्थः १५ पायो तेजः क्रान्त १६ वायो यद्वारे १७ वांया बहि १८ पायो वररत्न १५ पाया नाद्यस्यामी २० वयो यदेति २१ पाया मसौ २२वाया ददौ २३ वांया शिबिः २४ वांया स्ववामा २५ पाय। लेखयत्किल २९ वाया तनुः २७वांया द्वाह्या २८ पांया हीस्तस्योन्न भने कूट २४ बायो कीामपि ३० वांया भुजगनि भने प्रबल ३१ पांचा महीशे ३२ वांया काला 33 मालिनी ४ वाय। पर्यन्त उपाय स्वमुवं. के.४० Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034506
Book TitleGujaratna Aetihasik Lekho Bhag 02
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1935
Total Pages398
LanguageGujarati
ClassificationBook_Gujarati
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy