________________
शीलादित्य ६ ठानां ताम्रपत्रो
१४ युगनृपतिपथविशोषनाधिगतोदग्रकीर्त्तिः धर्मानुरोघोज्वलतरीकृतार्थसुख संप दुयसेबानिरूढः म्र्म्मादित्यद्वितीनामा परममा
१५ हेश्वरः श्रीशीलादित्यः तस्यानुजः तत्पादानुध्यात स्वयमुपेन्द्रगुरुणेव गुरुगुरुणादित्यादरवता समभिलषनीयानामपि रा
१६ जलक्ष्मीस्कन्धासक्तपरमभद्राणां धुर्यत्तदाज्ञासंपादनैकरसतयोद्वावद्दन खेटसुखरतिभ्यामनायासितसर्व्वसंपत्तिः प्रभावसंपद्वशीकृत
१७ पतिशत शिरोरत्नच्छायोपगूढपादपीठेोपि परावज्ञाभिमानसानालिङ्गितमनोवृत्तिः प्रणतिमेरां परित्यज्य प्रख्यातपौप्रषाभिमानेरप्य
१८ रातिभिरनासादितप्रतिक्रियोपायः कृतनिखिलभुवनामोदविमलगुण संहति प्रसभविघटितसकलकलिविलसितगतिर्नीच जनाविद्रोहि भि
१९ रशेषंर्दोषैरनामृष्टात्युन्नतिहृदय प्रख्यातपारुषः शस्त्रकौसलातिशय गुणगणतिथविपक्षक्षितिपतिलक्ष्मी स्वयंस्मयग्राह प्रकाशितप्र
२० वीरपुरुषप्रथमः संख्याधिगमः परममाहेश्वरः श्रीखरग्रहः तस्य सुतः तत्यादानुध्यातः सर्व्वविद्याधिगमविहितनिखिलविद्वज्जनमनः प
२१ रितोषातिशय सत्त्वसंपत्त्यागैः शौर्येण च विगतानुसंधानसमाहितारातिपक्षमनोरथरथाक्षभङ्गः सम्यगुपलक्षितानेकः शास्त्रकला
२२ लोकचरितगव्हरविभाभागोपि परमभद्रप्रकृतिरकृतृमप्रश्रयोपि विनयशोवाविभूषणः समरशतजयपाताकाहरणप्रत्यलोदग्र
२३ बाहुदण्डविध्वंसितप्रतिपक्षद पदयः स्वधनुप्रभाव परिभूतास्त्रकौशलाभिमान सकलनृपतिमण्डलाभिनंदितशासनः परमामा
२४ हेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सच्चरितातिशयित सकलपूर्वनरपतिरतिदुःसाधनामपि प्रसाधयिता विषयाणां मूर्तिमानिव -
Shree Sudharmaswami Gyanbhandar-Umara, Surat
२४३
पं. १४ q[थे। दुपसेवानिरूढधर्मा. पं. १५वा ध्यातः; गुरुणात्यादर; षणीयामपि पं. १६ वा सर्चा; भद्र इव; योद्वहन; सत्त्व पं. १७ वांया रसानालि; मेकां; मानैरप्य. पं. १८ वा संहतिः जनाधिरोहि पं, १९ वा त्युन्नतहृदयः; पौरुष; शयः; 3 डी नांच्ञा गुण; उडाड़ी नांगे समय. पं. २०
पं. २१ पंक्तिनी अश्वातना पडाडीनां
वया तिशयः; नेकशास्त्र. पं. २२ वा कृत्रिम प्रायचिनजकोभाः पं. २४ वा दुःसाधाना.
पताका. पं. २३ व स्वधनुः प्र; परममा.
www.umaragyanbhandar.com