SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ २८२ गुजरातना ऐतिहासिक लेख अक्षरान्तर पतरूं पहेलं १ स्वस्ति मोद्रहकसमावसितजयस्कन्धावारात्प्रसभप्रणतामित्राणां मैत्रकाणामतुलबल संपनमण्डलाभोगसंसक्तप्रहारशतलब्धप्र. २ तापात्प्रतापोपनतदानमानार्जवोपार्जितानुरागस्वनुरक्कमौलभृतश्रेणीबलावामराज्य श्रियः परममाहेश्वरः श्रीभट्टार्कादव्यव३ छिन्नवंशान्मातापित्रिचरणारविन्दपणतिपवित्रीकाशेषकल्मषः शैशवात्प्रभृति खड्ग द्वितीयबाहुरेवसमंदगजघटास्फोटनप्रकाशितसत्वनिक४ षः तत्प्रभावप्रणतारातिचूडारत्नप्रवासंसतपादननरश्मिसंहतिः सकलस्मृतिप्रणी तमार्गसम्यक्रियापालनप्रजाहृदयरंजनान्वर्थरा५ जशब्दोरिपकान्तिस्थैर्यगम्भीर्यबुद्धिः संपद्भिः स्मरशशाशाङ्कादराजोदिघितृदशगुरू__घनेशानतिशयानः शरणागताभयप्रदणपरतया६ तृणवदुपास्ताशेषस्ववीर्यफलः प्रार्थनादिकार्थप्रदानंदितविद्वत्सुहृत्प्रणयिहृदय पाद: चारीव सकलभुवनसंडलाभोग७ पमोद परममाहेश्वर श्रीगुहसेनः तस्य सुतः तत्पादनखमयूखसंतानपिसृतजाहवी. ___ जलौघप्रक्षालिताशेषकल्मषः प्रणयिशत८ सहस्रोपजीव्यमानसंपत्प्रपलोभादिवाश्रुतः सरमसमामिगामिकैर्गुणैः सहजशकीः शिक्षादिशषविस्मापितः तधनुर्घरः प्रविम९ नरपतिसमतिसृष्टानामनुपालयिता धर्मयज्ञानामषिकता प्रजागातकारिणामुपलवाना शमयिता श्रीसरस्वत्योराकाधिवासस्य १० सनादयविपक्षलक्ष्मपरिभोगवक्षविक्रमः विक्रमोपसंप्राप्तविमलपार्थिवश्रीः परममाहे श्वरः श्रीधरसेनः तस्य सुतः तत्पा११ दानुध्यात सतलजगदानंदनात्यद्भुतगुणसमुद्रस्थगितसमग्रदिग्मंडलः समरशतपिजय शोभासनाथमंडलाप्रद्युति भा१२ सुरांसपीठो न्यूढगुरुमनोरथमहाभारः सवविद्यापारपरविभागाधिगमविमलमतिरपि सर्वतः सुभाषितलवेनापि १३ स्वोपपादनीयपरितोषः समग्रलोकागाथगांभीर्यहृदयोपि सच्चरितातिशयसुव्यक्तपर मकल्याणस्वभवः खिलीभूतकृतपं. १ पाया समवासित; संसक्त. पं. २ पाय। परममहेश्वर. पं. ३ या पितृ; प्रणतिपवित्रीकृता; प्रकाशित. ५.४ पाया रत्नप्रभासंसक्त; नख; सम्यकपरिपा. पं. ५वांया रूप; गाम्भीर्यबुद्धिस; कादिराजोदधित्रिद; प्रदान. पं. वांया वदपास्त प्रदानानं; हृदयः पं. ७ वांया प्रमोदः; विसृत. पं. ८ वांया संपदूप, शक्तिशिक्षाविशेष; स्मापितष; प्रथम. . ९वांया धर्मदायानामुपकर्ता; प्लवानां; दर्शयिता: रेकाधिवा.पं. १० वांया संतारातिपक्षलक्ष्मी.." पांयाध्यातः सकल; समूह; विजय. पं. १२ पाया सर्वविद्यापराप. पं. १३ वांया सुखोप; गाय; स्वभावः. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy