SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ २७ गुजरातना ऐतिहासिक लेख २५ पुरुषाकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव स्वयमभ्युपपन्नः प्रकृति मिरषिगतकलाकलाप कान्तितिरस्कृतसलांच्छनकुमु. २६ दनाथ प्राज्यप्रतापास्थगितदिगंतराल प्रध्वसितध्वान्तराशिःसततोदित सविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमतिबहुतिथप्रयोजनानुबन माग२७ मपरिपूर्ण विदघान संघिविग्रहसमासनिश्चयनिपुण स्थानमनुपादेशं ददतं गुणवृ. द्विविधाजनितसंस्कारासाधूनां राज्यशालातुरीयं त२८ न्त्रयोरुभयोरपि निष्णातः प्रकृतिविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यगचितः कान्तोपि प्रश्रमी स्थिरसौहार्दोपि निरसितादोषदोषवतामुद. २९ यसमुपजनितजनानुरागपरिबृंहितभुवनसमर्थितप्रथित बालादित्यद्वितीयनामा परमेश्वरः श्रीधरसेनः तस्य सुतः तत्पादकमलप्रणामधरणि३० कषणजनितहारिणलांच्छनललाटचंद्रशकल शिशुभाव एव श्रवणनिहितमौतिका___लंकारविभ्रमामलश्रुतविशेष प्रदानसलिलक्षालिताग्रहस्ता३१ विदः व्यास इव मृदुकरग्रहणादमंदीकृतानन्दविधिः वसुंघरायाः कार्मुकेव धनु- वेद इव सभावितागप्रलक्ष्यकलाप प्रणतसमस्तसामन३२ मण्डलोपमोलिभृतचूडामणिक्रियमनशासनः परमेश्वरः परमभट्टारकमहाराजा घिराजपरमेश्वर श्चक्रवत्तश्रीधरसेनः ३३ तत्पितामहम्रातृश्रीशीलीदित्यस्य शापाणेरिवाग्रजन्मनो भक्तिबन्धुरावयव....रति धवलेया तत्पादारविंदप्रवत .... .... ... .... .... .... .... ३४ चरणनखमणिरुचा मंदाकिन्येव नित्यमलितोत्तमांगदेशस्यागस्त्यस्येव राजर्षेर्दा क्षिण्यमातन्वानस्य प्रबलघव३५ लिमा ययशसा वलयेन मंडितककुभा नवसिविरलिताशेषाखंडपरि३६ वेशमंडलस्या ५.२५ वाया वृत्तिभिः. कलापः. ५.२६ पाय। नाथः प्रताप; तरालः; प्रध्वंसित; सततोदितः; नुबन्धन. पं. २७ पाया विदधानः; स्थानेनुरूपमादेशं दह विधानजनित; तुरीयत. ५.२८ वांया प्रशमी; पडसा दोष नाबा. ५.२९ पांपरममाहेश्वरः श्रीध्रुवसेनः. ५.३० पाय जनितकिणलां; शकलः मौक्तिका; विशेषः ५. ३१ वां। रविंदः. सामन्त. कन्यापा इव; कार्मुके ध; संभाविताशेषल; कलाप. ५.३२ पाया मंडलोत्तमांगधृत; मणीक्रियमाण; परममाहेश्वरः रचक्रवर्तिश्री. ५.३३ या वाङ्गजन्मनो; पत२५२ना भेट व छे वयव ५७७ पहे।छोरी वाममायां छ. हाय वरनारन रतभित प्रतdadi भुशी नहीशे. वांया धवलया; प्रवित्तया. ६.३४ पाया नित्यममलि. ५.३५ वाय। म्नायशसां; नभसि. विदलिताखंड. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034505
Book TitleGujaratna Aetihasik Lekho Bhag 01
Original Sutra AuthorN/A
AuthorGirjashankar Vallabhji Acharya
PublisherFarbas Gujarati Sabha
Publication Year1933
Total Pages394
LanguageGujarati
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy