SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ तन्हावग्गो [ ४९ ३५४-- सब्बदानं धम्मदानं जिनाति । सब्बं रसं धम्मरसो जिनाति । सब्बं रतिं धम्मरती जिनाति तण्हक्खयो सब्बदुक्खं जिनाति ॥२१॥ ३५५ —– हनन्ति भोगा दुम्मेधं नो चे' पारगवेसिनो । भोगतण्हाय दुम्मेधो हन्ति अ' व ' अत्तनं ।।२२। ३५६ – तिणदोसानि खेत्तानि रागदोसा अयं पजा । - तस्मा हि वीतरागेसु दिन्नं होति महफ्फलं ॥२३॥ ३५७ – तिणदोसानि खेत्तानि दोसदोसा अयं पजा । तस्मा हि वीतदोसेसु दिन्नं होति महफ्फलं ॥ २४|| ३५८ - - तिणदोसानि खेत्तानि मोहदोसा अयं पजा । तस्मा हि वीतमोहेसु दिन्नं होति महफ्फलं ॥२५॥ ३५९ - - तिणदोसानि खेत्तानि इच्छादोसा अयं पजा । तस्मा हि विगतिच्छेसु दिन्नं होति महफ्फलं ॥२६॥ तन्हावग्गो निट्ठितो ॥२४॥ १ P. जिणाति । ३ B. च । Shree Sudharmaswami Gyanbhandar-Umara, Surat २ P. वे । BS. अत्तनो । www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy