SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ २५-भिक्खुवग्गो ३६०–चक्खुना मंवरो साधु साधु सोतेन मंवरो। घाणेन संवरो साधु साधु जिह्वाय संवरो ॥१॥ ३६१–कायेन संवरो माधु, साधु वाचाय संवरो। मनसा संवरो साधु साधु सब्वत्थ संवरो । सब्बत्थ संबुतो भिक्खू सब्बदुक्खा पमुच्चति ॥२॥ ३६२-हत्थसञतो पादसञतो वाचाय सञतो सञतुत्तमो। अञ्झत्तरतो समाहितो एको सन्तुसितो तमाहु भिक्खं ॥३॥ ३६३—यो मुखसञतो भिक्खू मन्तभाणी' अनुद्धतो। अत्थं धम्मञ्च दीपेति मधुरं तस्स भासितं ॥४॥ ३६४--धम्मारामो धम्मरतो धम्मं अनुविचिन्तयं । धम्म अनुस्सरं भिक्खु सद्धम्मा न परिहायति ।।५।। ३६५--सलाभं नातिमञ्जय्य, ना सं पिहयं चरे। अञसं पिहयं भिक्खु समाधि नाधिगच्छति ॥६॥ ३६६–अप्पलाभोपि चे भिक्खु स-लाभं नातिमञति । तं वे देवा पसंसन्ति सुद्धाजीवि' अतन्दितं ॥७॥ ३६७—सब्बसो नाम-रूपस्मिं यस्स नत्थि ममायितं । असता च न सोचति स वे भिक्खूति वुच्चति ॥८॥ ३६८–मेत्ताविहारी यो भिक्ख पसन्नो बुद्धसासने । अधिगच्छे पदं सन्तं सङखारूपसमं सुखं ।।९।। ३६९–सिञ्च भिक्खु ! इमं नावं सित्ता ते लहुमेस्सति । छत्त्वा रागञ्च दोसञ्च ततो निब्बाणमेहिसि ॥१०॥ ३७०—पंच छिन्दे पञ्च जहे पञ्चवुत्तरि भावये । पञ्च सगातिगो भिक्खु ओघतिण्णोति वुच्चति ॥११॥ २P. सुद्धाजीवं। P. पञ्च च' उत्तरि । ' P. मत्तभाणी। ५०] Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy