SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ धम्मपदं ४८] ३४३ - तसिणाय पुरक्खता पजा परिसप्पन्ति ससो व बाधितो । तस्मा तसिनं विनोदये भिक्खू आकङखी' विरागमत्तनो ॥१०॥ ३४४——यो निब्बनयो वनाधिमुत्तो वनमुत्तो वनमेव धावति । तं पुग्गलमेव पस्सथ मुत्तो बन्धनमेव धावति ॥ ११॥ ३४५ – न तं दळ्हं बन्धनमाहु धीरा यदायसं दारुजं पब्बजञ्च । सारत्तरत्ता मणिकुण्डलेसु पुत्तेसु दारेसु च या अपेक्खा ।।१२।। ३४६—एतं दळ्हं बन्धनमाहु धीरा ओहारिनं सिथिलं दुप्पमुञ्चं । एतम्पि छेत्त्वान परिब्बजन्ति अनपेक्खिनो कामसुखं पहाय ॥ १३ ॥ ३४७—ये रागरत्तानुपतन्ति सोतं सयं कतं मक्कटको 'व जालं । एतम्पि छेत्त्वान बजन्ति धीरा अनपेक्खिनो सब्बदुक्खं पहाय ॥ १४ ॥ ३४८ – मुञ्च पुरे मुञ्च पच्छतो मज्झे मुञ्च भवस्स पारगू । सब्बत्थ विमुत्तमानसो न पुन जातिजरं उपेहिसि ॥ १५ ॥ ३४९–वितक्कपमथितस्स जन्तुनो तिब्बरागस्स सुभानुपस्सिनो । भिय्यो" तण्हा पबड्ढति एस खो दऴ्हं करोति बन्धनं ॥ १६ ॥ ३५० – वितक्कूपसमे च यो रतो असुभं भावयति सदा सतो । एस खो व्यन्तिकाहिनी एसच्छेज्जति मारबन्धनं ।।१७।। ३५१ – निट्टङ्गतो असन्तासी वीततण्हो अनङ्गणो । उच्छिज्ज' भवसल्लानि अन्तिमोयं' समुस्सयो ॥१८॥ ३५२—वीततण्हो अनादानो निरुत्तिपदकोविदो । अक्खरानं सन्निपातं जञा पुब्बापरानि च । स वे अन्तिमसारीरो महापञ्ञति वुच्चति ॥ १९ ॥ ३५३—सब्बाभिभू सब्बविग्रहमस्मि सब्बेसु धम्मेसु अनूपलित्तो । सब्बञ्जहो तण्हक्खये विमुत्तो सयं अभिज्ञाय कमुद्दिसेय्यं ॥ २० ॥ ' B. आकङखन्तो । “भिक्खु" नास्ति । F. अनवेखिनो । P. काहिति । F. वियन्तिकाहिति । • P. अच्छिदि । F. अच्छिद । Shree Sudharmaswami Gyanbhandar-Umara, Surat 6 २ B. दळ्हं न तं । • P. भीयो । P. एसच्छेच्छति । ६ S. Si. पुब्बपरानि । www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy