SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ २४-तण्हावग्गो ३३४-मनुजस्स पमत्तचारिनो तण्हा बड्ढति मालुवा विय । सो पलवती' हुराहुरं फलमिच्छ 'व वनस्मिं वानरो ॥१॥ ३३५-यं एसा सहती जम्मि तण्हा लोके विसत्तिका। सोका तस्स पबड्ढन्ति अभिवड्ढे ५ 'व वीरणं ॥२।। ३३६—यो चेतं सहती जम्मिं तण्हं लोके दुरच्चयं । सोका तम्हा पपतन्ति उदविन्दू 'व पोक्खरा ॥३॥ ३३७–तं वो वदामि भई वो यावन्तेत्थ समागता । तण्हाय मूलं खणथ उसीरत्थो 'व वीरणं मा वो नलं व सोतो'व मारो भञ्जि पुनप्पनं ॥४॥ ३३८–यथापि मूले अनुपद्दवे दळ्हे छिन्नोपि रुक्खो पुनरेव रूहति । एवम्पि तहानुसये अनूहते निब्बत्तति दुक्खमिदं पुनप्पुनं ।।५।। ३३९–यस्स छत्तिसती सोता मनापस्सवणा भुसा। वाहा' वहन्ति दुद्दिष्टुिं सङकप्पा रागनिस्सिता ॥६॥ ३४०-सवन्ति सब्बधि' सोता लता उन्भिज्ज तिट्ठति । तञ्च दिस्वा लतं जातं मूलं पज्ञाय छिन्दथ ॥७॥ ३४१-सरितानि सिनेहितानि च सोमनस्सानि भवन्ति जन्तुनो। ते सोतसिता० सुखेसिनो ते वे जाति-जरूपगा नरा ॥८॥ ३४२-तसिणाय पुरक्खता पजा परिसप्पन्ति ससो 'व बाधितो। सञोजनसङगसत्तका ११ दुक्खमुपेन्ति पुनप्पुनं चिराय ॥९॥ 0 १ P. प्लवति । B. पलवेति।। ४ P. जम्मी । B. महा। B. उप्पज्ज। १.P. सातसिता। २ P. वनम्हि । ३ B. सहते। ५ B. अभिउटुं। P. अमिवढें । * P. सब्बधी। F. सब्बपु। B. होन्ति । ११ Si. सत्ता। Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy