SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ धम्मपदं ३१४—अकतं दुक्कतं' सेय्यो पच्छा तपति दुक्कतं । कतञ्च सुकतं सेय्यो यं कत्त्वा नानृतप्पति ॥९॥ ३१५–नगरं यथा पच्चन्तं गुत्तं सन्तरबाहिरं । एवं गोपेथ अत्तानं खणो वे मा उपच्चगा । खणातीता हि सोचन्ति निरयम्हि समप्पिता ॥ १० ॥ ३१६ – अलज्जिता ये लज्जन्ति लज्जिता ये न लज्जरे । मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥११॥ ३१७ – अभये च भयदस्सिनो भये च ३ अभयदस्सिनो | मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥ १२ ॥ ३१८ – अवज्जे वज्जमतिनो वज्जे चावज्जदस्सिनो | मिच्छादिट्ठिसमादाना सत्ता गच्छन्ति दुग्गति ॥ १३ ॥ ३१९ – वज्जञ्च वज्जतो ञत्वा अवज्जञ्च अवज्जतो । सम्मादिट्ठिसमादाना सत्ता गच्छन्ति सुग्गतिं ॥ १४ ॥ निरयवग्गो निट्ठितो ॥२२॥ ४४ ] १ B. दुक्कटं । Shree Sudharmaswami Gyanbhandar-Umara, Surat B. तप्पति । * P. चाभय । www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy