SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ २२- निरयवग्गो ३०७——कासावकण्ठा ३०६--अभूतवादी निरयं उपेति यो वापि ' कत्त्वा 'न करोमी' ति चाह । उभोपि ते पेच्च समा भवन्ति निहीन कम्मा मनुजा परत्थ ॥ १ ॥ बहवो पापधम्मा असञ्ज्ञता । पापा पापेहि कम्मेहि निरयन्ते उप्पज्जरे ॥२॥ ३०८ -- सेय्यो अयोगुलो भुत्तो तत्तो अग्गिखूप । यञ्चे भुञ्ज्ञ्जेय्य दुस्सीलो रट्ठपिण्डं असतो ॥३॥ ३०९ -- चत्तारि ठानानि नरो पमत्तो आपज्जती परदारूपसेवी । अपुञ्जलाभं न निकामसेय्यं निन्दं ततीयं निरयं चतुत्थं ||४|| ३१०--अपुञ्जलाभो च गती च पापिका, भीतस्स भीताय रती च थोकिका | राजा च दण्डं गरुकं पणेति तस्मा नरो परदारं न सेवे ॥ ५ ॥ हत्थमेवानुकन्तति । निरयायुप कड्ढति ॥६॥ ४ ३११ – कुसो यथा दुग्गही तो सामर्थ्यं दुप्पराम ३१२ - यं किञ्चि सिथिलं कम्मं सङकिलिट्टं च थं वतं । सझकस्सरं ब्रह्मचरियं न तं होति महफ्फलं ॥७॥ १ B. चापि । B Si. निरयाय । • P. कथिरा । १० B. परिब्बजो । ३१३—कयिरञ्चे' कयिराथेनं सिथिलो हि परिब्बाजो २ : ५ Shree Sudharmaswami Gyanbhandar-Umara, Surat दळ्हमेनं परक्कमे । भिय्यो आकिरते रजं ॥८॥ o F. सठिलं । ← F. कय्राथ । P. निहीरम | ३ P. उपपज्जरे । B. कतं । • F. सठिलो । [ ४३ www.umaragyanbhandar.com
SR No.034492
Book TitleDhammapadam
Original Sutra AuthorN/A
AuthorJagdish Kashyap
PublisherUttam Bhikkhu
Publication Year1937
Total Pages72
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy